________________
ख्याश्रयमहाकाव्ये
[कर्णराजः]
दीप्रीकृतैः। मालीकृत । इत्यत्र "ईश्वौ" [११] इत्यादिना-ईः ॥ अनव्ययस्पेति किम् । दिवाभूत ॥
सुतीयन् । इत्यत्र "क्ये नि" [१२] इति-ई: ॥
भशनायोर्दन्याधायाः । “क्षुत्तृह'' [ ११३] इत्यादिना निपात्याः ॥ तत्रापस्यन् गुरुणाप्यनश्वस्यता रहोध्यापितलक्ष्मिमत्रः। वारिस्यतां विस्मयमप्यवार्यस्यंस्तापसानां नृपतिस्ततान ॥ ८॥
८. तत्र श्रीवेश्मनि नृपतिः कर्णोवार्यस्यन्वार्यपि पातुमनिच्छन्सन्वारिस्यतां वारि पातुमिच्छतां तापसानामपि । अपिरत्र योज्यः । आस्ता. मन्येषामित्यप्यर्थः । विस्मयमाश्चयं नतान चक्रे । कीदृशः । अवृषस्यन् । वृष मैथुनमनिच्छन् । तथा गुरुणापि मन्त्राचार्येणाप्यनश्वस्यताश्वं मैथुनमनिच्छता सता रह एकान्तेध्यापितलक्ष्मिमत्र: पाठितलक्ष्मीदेवतामत्रः ॥
भवृषस्थन् । अनश्वस्थता । इत्यत्र "वृष" [११४] इत्यादिना सो(स्सो!)न्तः॥ वारिस्थताम् । अवार्यस्यन् । इत्यत्र "असे च लौल्ये" [११५] इति सो(स्सो)स चान्तः ॥
पञ्चदशः पादः संपूर्णः ॥
१५ दीपीक. २ ए 'नाई ॥ म°. ३ ए व्ययः । स्वे'. ४ एत ॥ स्तृती. ५ ए सी क्यति P. ६वी दन्यध. ७ ए बी सी 'नाया । भु. ८५ न्वापि. ९वी च्छन्वा. १० ए सस्वारि . ११ ए मामनि'. १२ वी पं मैं'. १३ ए इष्णादि. १४ एता । . १५५ '५ चालोल्यति.