SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ६२ व्याश्रयमहाकाव्ये [मूलराजः] पन्ते सेवन्ते ये तेषां तपस्विनां दर्शनात् हिंस्रोपि क्रूरकर्मा व्याधादिपि धनुस्त्यागं मृगादिवधार्थमुपात्तस्य धनुषस्त्यागं करोति यतो हर्षकृतां धन्या एते भगवन्तो ये शान्तदान्तास्तपसैवमात्मानं क्लेशयन्ति तन्किं वयं निरपराधजीवव्यापादनपापवृत्त्यात्मानं दुर्गतौ पातयाम इति प्रकारेण व्याधादिलोकस्यापि हर्ष क्रूरत्वोपशमक मनउल्लासमतिशान्तस्वतीव्रतपश्चरणकरणादिना कुर्वन्ति ये तेषाम् । यथार्को रविः कृसरा सप्तधान्यानि तस्या अयम् अणि कार्सरो य उत्सवस्तस्मिन् कार्सरोत्सव उत्तरायणदिने धनुस्त्यागं धनराशित्यागं करोति । रविद्युत्तरायणदिने धनूराशेर्मकरराशिं संक्रामति । शब्दश्लेषेणोपमा ॥ दर्शनात् । हर्ष । कार्सर । इत्यत्र “न रात्स्वरे" [३०] इति रात्परस्य शिटो न द्विस्वम् ॥ रादिति किम् । सत्स्सवे ॥ स्वर इति किम् । काभयं ॥ शिट इत्येव । म ॥ पुत्रादिन्पुत्रपुत्रादिन्नथवा पुत्रहत्यपि । पुत्रजग्धीति नाक्रोशत्यस्मिन्मधुरगीर्जनः ॥ ९३ ॥ ९३. अस्मिन्पुरे जनो लोकः पुरुषं त्रियं च नाक्रोशति न निष्ठुरं वक्ति यतो मधुरगीदृदुवाक्यः । कथं नाक्रोशतीत्याह । हे पुत्रादिन्नभीक्ष्णं पुत्राणां भक्षक हे पुत्रपुत्रादिनभीक्ष्णं पौत्राणां भक्षक त्वयेदं कार्य विनाशितमित्याद्यध्याहार्यम् । इत्येवंप्रकारेण नरम् । अथवा तथा पुत्रो हतोनया "अनाच्छादजात्यादेनं वा" [२. ४.४०.] इति ज्यां पुत्र१ए सी पुत्रह. २५ सी पुत्रज'. -.- -.. १सी °दि पा. २ एफ शान्ता दा. ३.सीडी सैवात्मा'. ४सी मकम'. ५ एफ सं शा. ६ सीडी रणा'. ७सीडी ति ते. पीसीसीएफ जनः पु. ९एसीसी पुत्रह.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy