________________
[३० १.३.३६.] प्रथमः सर्गः । यापि गौर्धेनुः साप्युच्श्श्वसभ्रवसा तर्णकादिना लेां क्षीरं क्षरतीत्युक्तिः। यया पकरुपण्डमम्भोजवनं सतृषः साभिलाषा ये षट्पदा भृङ्गास्तैः पातव्यं लेझं मधु मकरन्दं क्षरति । अस्यां चोपमायां क्षरतीति सामान्यपदं गवा स्त्रीलिङ्गेन पकरुपण्डशब्देन नपुंसकेन च सह न भिद्यत इति सामान्यशब्दभेदाख्यदोषाभावः । उक्तं च ।।
सामान्यशब्दभेदःसोयं यत्रापरत्र शक्येत । योजयितुं नाभमं तत्सामान्याभिधायि पदम् ॥ इति ।। कृतमत्स्स्यध्वजोत्सेकाः स्त्रियः प्रसाताप्सरः श्रियः ।
अस्मिन् सद्यो मनो यूनां मन्ति ख्यातविभ्रमाः ॥९॥ ९१. अस्मिन्पुरे खियः सद्यो दर्शनकाल एव यूनां मनो मन्ति क्षोभयन्ति । यतः साताप्सरःश्रियो रूपलावण्याद्यतिशयेन प्रस्तदेवाजनारूपलावण्यादिलक्ष्मीकास्तों ख्याता अतिरामणीयकेन प्रसिद्धा विभ्रमा विलासा यासां ता अत एव कृतमत्स्यध्वजोत्सेका विहितकामोद्रेकाः ॥
उपवसम्भवः। सतृट्पट्पद पङ्करुपण्डवत् । मत्स्य उत्सेकाः । षीरं भरति । साताप्सरः । इत्यत्र "ततः शिटः" [३६] इति वा द्वित्वम् ॥ तत इति किम् । भसिन् सचः । शिट इति किम् । मभन्ति । ल्यात ॥
तपाकाय॑जुषां हर्षकृतां हिंस्रोपि दर्शनात् ।
धनुस्त्यागं करोत्यस्मिन्नवत्कार्सरोत्स्सवे ॥ ९ ॥ ९२. अस्मिन् पुरे तपसा न तु रोरत्वादिना कार्य कृशत्वं जु१ सी डी ग्यादि. २ एफ था ता. ३ पफ यकत्वेन. ४ बी सी ती ति दि.