________________
व्याश्रयमहाकाव्ये
[मूब
वोरेनयोः सत्कुरु सन्मानय । अनयोरित्यत्र संबैन्धे पही विषयसप्तमी वा । तथेमकस्मै व्रज देशान्तरागतत्वादशातमिमं दूरस्थं प्रत्यक्षं द्विजमानेतुं गच्छ । “गम्यस्याप्ये" [२,२,६२] इति चतुर्थी । अथानयनानन्तरमस्मायेवाज्ञातद्विजाय देहि स्वर्णादि वितर । तयैतेमयो दक्षिणाहवनीयगाईपत्याख्यास्त्रयो वह्नयो वर्तन्तेय ततश्चैतेष्वामिषु नतिं कुरुष्वेति । ब्रह्मपुरी नाम धर्मार्थमीश्वरैः कारितानि धनधान्यद्विपदचतुष्पदादिसर्वसामग्रीसहितानि द्विजेभ्यो दत्तानि गृहाणि ॥
शुचयैनत् । मजैनेन । अथैनयोः । इत्यत्र "त्यदामेनद्" [३३] इत्यादि
नैनन ॥
चैनत् । एनेन यजस्व । चैनयोः । इत्यत्र “इदमः" [३४] इस्खेनन् । केचित्त्विदम आदेशमेनमिति मान्तं द्वितीयकवचन आहुस्तन्मते । होमयैनम् ॥
अस्मायित्यत्र “अब्यञ्जने" [३५] इति साक इदमोत् ॥ केचिदेतदोपीच्छन्ति । अयैषु ॥
एभिः करैरंशुमतेमिकस्यै दिशेवतंसान्मृजता न्वनेन । द्यावापृथिव्योरनयोर्निजोयं परोयकं व्यक्तिरियं व्यधायि ३०
३०. अनेन प्राभातिकेनांशुमता द्यावापृथिव्योराकाशभुवोर्मध्येवं निजोयकं कुत्सितोल्पोज्ञातो वाँयं परोन्य इत्येवंविधा व्यक्तिय॑धायि । किंभूतेन सता । एभिः प्राभातिकैः करैः किरणैः कृत्वारुणत्वादिमिकस्यै
१ एफ् "तेमक. २ सी ३० किं भू. १ए तोः रन. सी डी तोरन. २ एफ बन्धष'. ३ ए तेमि. ४ सी 'ति । . . . . . 'अनेन. त्रिंशोकस्थ 'व्यधायि' पर्यन्तं तत्र नास्ति. ५ए सीत् । अने. ६ रीता सूर्येणानयोर्यावा. ७ डी वावकं प. ८ डी °वं व्य. ९ डी वि अकारि । किं. १० पफ दिमक.