________________
[है० ३.१.१३०. ]
पश्चमः सर्गः ।
४२३
तं
तस्मात्त्वमपि दण्डग्रहणविषयासद्वाहं मा कृथा इति । ननु त्वि । स्ववंश्यं कंचन प्रकटय येन मया बद्धः शत्रुर्मोचितो मोचयिष्यते वेत्याशङ्कयाह । ब्रूमः पूर्वापरं युधि । वयं तु स्वं पूर्वापरमाद्यन्ते युधि रणे ब्रूमः स्वदोर्बलप्रकटनेनाधुनैव प्रकटयामः ।।
माधरोचरमीक्षस्व कोधरोत्तरयोस्तव ।
गोमहिषेणेव गोमहिषौ युध्यस्व भो मया ॥ ११० ॥
११०. अधरोत्तरं मेक्षस्व भयाकुलतयाघरदेशर्मूर्ध्वदेशं च मा विलोकय । यतोधरोत्तर योरधरोर्ध्वप्रदेशयोस्तव संबन्धी कोस्ति । न न कोपीत्यर्थः । तर्हि किं कार्यमित्याह । यथा गोमहिषौ शण्डलुलायौ गोमहिषेण शण्डमहिषाभ्यां सह युध्येते तथा भो मूलराज त्वं मया सह युध्यस्व ।।
1
५
चौलुक्यथाह कोपेपि क्षरन्दधिघृतं गिरा ।
असौ मोच्यः कथं यस्य गावो दधिघृते सदा ॥ १११ ॥
१११. अथ चौलुक्यः कोपेपि क्रोधे सत्यपि महापुरुषत्वाद्गिरा कृत्वा दधिघृतं मधुरत्वाद्दधिसर्पिषी इव क्षरन्सन्नाह । किमित्याह । यस्य प्राहारे: सदा गावो दधिघृते दधिघृततुल्या महापापिष्ठत्वानवो यस्य भोज्या इत्यर्थः । असो माहारिः कथं मोच्यस्त्याज्यो न कथमपीत्यर्थः ॥
१ बीपि
४ ए सी 'मूर्द्धदे ७ ए सी डी 'पिष्ठाद्धे
सी पितः स्वं वं २ ए सी ब्रूम पू. ३ ए सी 'दोबंध
५ ए सी रोर्ड.प्र.
६ ए सी डी 'त्वा.......
८ ए सी हारिक.