SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ छाप्रयमहा ४२२ द्याश्रयमहाकाव्ये मूळराजः] मुश्चामुं क्रोधमानौ च लाभालाभं स्मरात्मनः । सुखदुःखौ भजेद्भावौ लाभालाभौ हि चिन्तयन् ॥१०८॥ १०८. हे राजन्नमुं प्राहारि क्रोधमानौ च कोपाहंकारौ च मुञ्च वयात्मनो लाभालामं स्मर । एवं कुर्वतो गम लाभोलाभो वेति परिभावय । हि यस्माल्लाभालाभौ चिन्तयन्परिभावयन्सुखदुःखौ सुखदुःखहेतू भावौ पदार्थों मजेन् । लाभार्थमलामपरिहाराय च सुखहेत्वर्थवैदुःखहेतुमप्यर्थमङ्गीकरोतीत्यर्थः । तस्माद्वाहारेर्मोचनं स्वस्य ससैन्यस्यानेकसंपत्तिहेतुत्वाल्लाभकारणममोचनं तु भयहेतुत्वादलामकारणं परिभाव्य दुष्करमपि प्राहारिमोचनं कुर्विति तात्पर्यार्थः ॥ लामालाभम् लाभालाभौ । अत्र “विरोधिनाम्" [१३०] इत्यादिना इन्दो बैकार्यः । विरोधिनामिति किम् । क्रोधमानौ । अद्रव्याणामिति किम् । सुखदुःखा मावौ ॥ अथाश्चवडवाविच्छेद्धाश्चवडवं न्विमम् । तत्वे पूर्वापर ब्रूहि ब्रूमः पूर्वापरं युधि ॥ १०९ ॥ १०९. अश्ववडवं नु तुरंगतुरनयाविवामुं पाहारिं बद्धाथ यद्यश्ववडवो तुरगतुरङ्गयौ । उपलक्षणत्वाद्धस्तिरवस्वर्णादिदण्डं चेच्छे:ब्छसि तचदा खे आत्मीये पूर्वापरे आद्यन्ते पूर्वजान् भ्रातृपुत्रपौत्रादि पाश्चात्यं वसंतानं च कथय त्वद्वशे यो प्राहारेर्दण्डं जप्राह यो प्रहीज्यति च तो प्रकटयेत्यर्थः । इदमुक्कं भवति । मयि सति तव वंशे स कोपि नामून भविष्यति च यो प्राहारेर्दण्डं गृहीतवाने ग्रहीष्यति वा। १सी वो पादा. २ सी हाय. ३ बी 'वदुख. ४ डी वालोभ'. ५ सीखतु. ६ वी द फ्या. टी शो यो'. ८९सी योर्माता १प गृही.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy