________________
[है० ३.२.६१.] षष्ठः सर्गः।
४७५ सर्वबालाः । यथा । तथा । तत्र । इत्यत्र "सर्वादयोस्यादौ" [६] इति पुं. पत् ॥ अस्यादाविति किम् । सर्वासु ॥ प्रियं मृगक्षीरमभून ते प्राक्पेयं मृगीक्षीरमतः परेण । पचत्तरेत्थं मृगशावमुक्त्वा नष्टा मृगीशावविलोचनाभिः॥४९॥
४९. पचत्तरा प्रकृष्टा पाचिका राजादिसूपकारी मृगीशावविलो. चनाभिर्मूगीबालवयचटुलविशालाक्षीभिः खीभिः सह नष्टा । किं कृत्वा । मृगशावं हेरिणीपोतमुक्त्वा । कथमित्याह ।हे मृगशाव मृगीपोतेक प्राक्पूर्व ते सव सुस्वादुदुग्धाद्यास्वादनेन मृगक्षीरं हरिणीदुग्धं निराखादत्वेन प्रियं ना दतः परेणातोनन्तरं मृगीक्षीरं हरिणीदुग्धं पेयमित्थम् । राजादिसूपकार्यों हि मांसपाकस्यातिसुखादुतार्थ मृगशावादीन् दुग्धादिभव्याहारैः पोषयन्ति । लाव्यः पचन्तीतरया पचन्तितरा इवोष्णांशुरुचाभितप्ताः । ज्यायस्तरोरोजवटीं कटी ज्यायसीतरां त्रासजुषो निनिन्दुः॥५०॥
५०. लाट्यो लाटदेशस्त्रियो ज्यायस्तरोरोजतटीमुपचितवरखनामोगं ज्यायसीतरां कटी च गतिविघ्नत्वानिनिन्दुः । कीदृश्यः सेत्यः । पचन्तितरा इव । यथा प्रकृष्टपाचिकाः सदामिसांनिध्यादभितप्ताः स्युरेवं पंचन्तीतरयाविशयेन संतापिकयोष्णांशुरुचाभितप्ताः । तथा त्रासजुषोरिचक्रागमनन मीता ॥
१५ सी चन्तरा. २५ सी शुरचातित'.
१५सी स्त्रीमि स. २एसी हरणी'. ३ ए सी डी पोतं मु. ४५ सी ततक.५ सी प्रियमाभूतः । १.६ एभूतः। प डी भूत् । १.७५ सी "रेणतो. ८वी शाः स. ९५ सी सत्य प. १० ए सी मिसाध्या'. ११ ए सी पचीत'. १२ सी मने मीनाब. १३ प ने भी.