________________
४७४.
व्याश्रयमहाकाव्ये
[मूलराजः]
पकीणां भावं विहाय पलायकत्वं पलायिकानां भावं जगृहुः । ततस्तासां परस्त्रीणाममहती महतीभूता महद्भूता या भीस्तयैक्यभाजां मिथोभिन्नानां सतीनां न म्लेच्छीत्वमन्त्यजातित्वं नो वा कठीताझायि ॥ या गोमतीभूय चिराय पट्वीभूताः प्रजास्ता अपटूभवन्त्यः । तथाद्रवंस्तत्रं यथा निपेतुः सर्वासु रथ्यास्वपि सर्वबालाः ॥४८॥
१८. याः प्रजा गोमतीभूय गाव: सन्यासां ता गोमत्योगोमत्यो गोमत्यो भूत्वोपलक्षणत्वान्महद्धिकीभूयेत्यर्थः । चिराय चिरकालं पट्टीभूता महर्द्धिकत्वाद्याश्चिरं सौजस्का आसनित्यर्थः । ताः प्रर्जी ऋद्धिविगमाशङ्कयापटूभवन्त्यः सत्यस्तत्र पुर्या तथा तया प्रकृत्याद्रवपरचक्रागमनभयेन नष्टा यथा यया प्रकृत्या सर्वास्वपि रथ्यासु सर्वबालाः सर्वासां प्रजानां बालका बालिकाश्च निपेतुरत्यौत्सुक्ययानेन मियः संमर्देन च कटीभ्यो निपतिताः ।
पसजातीय । मद्रकजातीय । बायकजातीय । मनदेशीया । इत्यत्र "रिति" [५८] इति मुंबत् ॥
माकुलत्यापटुते । अत्र "स्वते गुणः" [१५] इति पुंवत् ॥ गुण इति किम् । म्च्छीत्वम् । कठीता । केचि जातिसंज्ञावर्जितस्य विशेषणमात्रस्य बद्रावमिछन्ति । पलायकत्वम् । पाचकताम् ।
महड्तमिवा । इवत्र "यौ कचित्" [१०] इति पुंषत् ॥ कविहरणाहोमतीभूवेस्थादौ न सादेव । पट्टीभूताः । अपटूभवनखः । इत्यादौ विकल्पः ॥
१ए सीरीत्र सबा.
१बी बायका. २ सी या प्र'. ३ ए सी जसका ना. ४५ सीसी 'बारुसवि. ५९ सी 'वन्स स. ६ ए सी डी 'टा स. ७ ए डी 'तीयः । म.