________________
[t. ३.२.५७.] षष्ठः सर्गः ।
४७३ "नाणियादौ" [५३] इत्युक्तम् । तत्रापि भव्यप्रियाम् । "तद्धितीककोपा. नस्यपूरणाख्याः" [५५] इत्युक्तम् । तत्रापि रौचनिकोत्पटीम् । द्रावकवीक्षणीयाम् । एकादशमूर्तिः । दत्तभार्या । “तद्धितः स्वरवृद्धिहेतुररक्तविकारे" [५५] इत्युक्तम् । तत्रापि वैदिशनारी । “स्वासद् कीर्जातिश्चामानिनि" [५६] इत्युक्तम् । सत्रापि दीर्घकेशपौरी । कठस्त्री । दारददत्तभार्या । अत्र "पुवकर्मधारये" [५७] इति पुंवत् ॥ नद्यां वसत्स्नायकमद्रकायजातीयनारीभिरभिद्रुताभिः । पुरी द्विषोभूदय भग्नदेशीया व्याकुलत्वापटुते प्रपन्ना ॥ ४६॥
४६. अथ द्विषो लाटस्य पुरी भनदेशीयोपप्लुतप्रायाभूद्यतो व्याकुलत्वापटुते भीतिं किंकर्तव्यतामूढतां च प्रपन्नाश्रिता । काभिहेंतुभिः । नद्यां श्वभ्रवत्यां वसनायकमद्रकाद्यजातीयनारीभिर्वसत्तायकमद्रकेति शब्दा आद्या यस्य स तथा जातीयेति शब्दो यास तास्तथा या नार्यस्ताभिर्वसज्जातीयस्नायकजातीयमद्रकजातीयनारीभिमन्त्यः नायिका मद्रिकाच प्रकार आसां ताभिर्वा स्तव्याभिर्मुनिपनीभिः नायिकाभिमंद्रिकाभिर्मद्रदेशोद्भवाभिश्च नारीभिः । कीदृशीभिः । अभिद्रुताभिः । परसैन्यदर्शनोत्थातिभयेन पुराभिमुखं पलायिताभिः । नश्यदायान्तीदृष्ट्रेत्यर्थः ॥ पलायकत्वं जगृहुर्विहाय परस्त्रियः पाचकतामकाण्डे । म्लेच्छीत्वमझायि न नो कठीता तासां महद्भूतभियैक्यभानाम्
॥४७॥ ४७. परनियः शत्रूणां नार्यों भयभीतत्वादकाण्डेप्रस्तावे पाचकतां १सी पाठक.
१ ए सी नाप्रिया. २ए सी ताकाको'. ३ ए सी जानीर्जा. ४९ सी डी प्रपप. श्री प्रतिप. ५ ए सी मिविसर्जाती'. ६ ए सी डी 'सत्यः स्वा. ७ बी 'श्व आ. ८ वी भद्रका . सी मंद्रदे. ९बी अतिदु'. १० ए सी 'लायता. डी लायन्तीभिः । ११ ए सी डी ईष्टेस'.