________________
व्याभयमहाकाव्ये
[ मूलराजः ]
I
धेनुंभन्या धेनुभन्या । इत्यत्र " धेनोर्मव्यायाम्" [११८] इति वा मोन्तः ॥ अन्यदर्थौ । अनन्यार्थ । इत्यत्र “अषष्टी” [११९] इत्यादिनां वा दोन्तः ॥ भन्यदाशीः । मन्यदाशा । भन्यदा स्थितत्वैः । अन्येदास्था | आन्यदुत्सुक्यम् । अनन्यदृती । अन्यद्वागम् । अत्र “भाशीर|शा " [ १२०] इत्यादिनां दोन्तः ॥ अन्यदीयम् । अन्यत्कारके । अन्न " ईयकारके” [१२१] इति दोन्तः ॥
I
लाटोथ तयङ्गजहार सर्वयग्भिः शरैः सम्यगहीन्द्रसध्यङ् । विष्वंत्र्यगौजा रथमस्य तिर्यकत्रे च देवत्र्यगिपुः कुमारः ॥ ९२ ॥
F.
९२. अथ लाट: सर्वद्र्यग्भिः सर्वगैः शरैः कृत्वास्य कुमारस्य रथं सम्यक्सुप्रयुक्तशरं यथा स्यादेवं प्रजहार । कीदृक्सन् । विषुवति विपू: समर्थस्तमभवति विष्वक्तमप्यश्वति गच्छति विष्वयक् । अतिबलिष्ठेष्यस्खलितमित्यर्थः । यद्वा । विष्वगित्यव्ययं सर्वतोर्थे । विश्वगञ्चति विष्वक्रयक् सर्वविषयमोजो बलं यस्य सोत एवाहीन्द्र सध्यङ् शेषाहिसदृशोत एव च तं कुमारमध्वति प्रहरणाय गच्छति तद्यङ् । तथा देवर्ह्यभ्वः सर्वत्राप्यस्खलितगतित्वाद्देवानप्यश्चन्त इषवो बाणा यस्य स कुमारश्चामुण्डराजोपि रथं तिर्यक्प्रहारवश्वनाय तिरोगामि यथा स्यादेवं चक्रे मण्डलाकारेण भ्रमयति स्मेत्यर्थः ॥
मा गास्विरवीनमजीवसि त्वमवीर दुर्बाहुन गेत्युदित्वा । लाटोगतुङ्गः स नखायुधो नु नभ्राद् कुमारं निजघान मुष्ट्या ॥९३॥
९३. हे अवीराशूरात एव दुष्टौ रणकर्मकरणाक्षमत्वेन निन्द्यौ १ ए सी पूर्व. २ ए सी गो. ३ डी 'गोजो र ४ च. ५ ए सी 'बीर सि.
५०२
१ वीना दो. २ ए सी 'न्यदस्था । ३ ए सी 'ना वोन्तः । ४ ए बी सी "बुविति ५ वी 'ध्वथम ६ ए सी 'ति विष्वक्तमप्यञ्चति गरौं ७ डी 'विजय' ८ ए सी. स. ९ ए सी वो माणा. १० एसी 'स्य कु. ११ ए सी 'कणा'.