SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ ५०१ [है• ३.२.११७. षष्ठः सर्गः। त्रभृत्यादावाशा जयमनोरथोन्यदाशा तथान्यदास्थितत्वमन्यस्मिन्मित्रादौ शत्रुविजयार्थमाश्रयणम् । द्वन्द्वे । तैः किम् । न किंचिदित्यर्थ इति ।। द्वीप । अन्तरीप । प्रतीप । इत्यत्र "मन्तर" [१०९] इत्यादिनाप ई ॥ भनवर्णादिति किम् । परोप ॥ अनूप । इत्यत्र "अनोदेशे उप्" [१०] इस्यप उप् ॥ अप्रतीपंमन्य । अबलंमन्य ॥ अरुस् । अरंतुद । इत्यत्र "खिति" [11] इत्यादिना मोन्तो यथासंभवं ह्रस्वश्च ॥ अनव्ययेति किम् । दोषामन्यम् ॥ अरुःशब्दोपादानादनव्ययस्य व्यअनान्तस्य मो न स्यात् । गीर्मन्यकैः ।। सत्यंकारः । अगदंकार । भस्तुंकारः । इत्यत्र "सत्यागैद" [११२] इत्यादिना मोन्तः ॥ लोकंपृणम् । मध्यंदिन । अनभ्याशमित्यम् । इत्येते "लोकंण" [१३] इत्यादिना निपात्याः ॥ अन्ये तु प्रीणातेर्णिगन्तस्वाचि इसवं निपास्य लोकंमिणमित्युदाहरन्ति ॥ कवित्वकृतहखत्वमेव मन्यते । लोकंपीणः । भाट्रमिन्धः । भग्निमिन्धः । इत्यत्र "भार" [१४] इत्यादिना मोन्तः॥ मत्स्यंगिलः । तैमिगिलगिस्म । इत्यत्र "भगिला' [५] इस्यादिना मोन्तः ॥ अगिलाविति किम् । तैमिगिलगिस्य ॥ भद्रकरणौ । उष्णंकरणाय । इत्यत्र “भद्रोष्णाकरणे"[1] इति मोन्तः॥ रात्रिचर रात्रिचर । इत्यत्र "न वाखिद्" [11] इस्लादिना मोन्तो था। खिदर्जनं किम् । रात्रिमन्यम् । केचित्तथैकरे । वैयकर । इत्यत्रापि विकल्पमिच्छन्ति । तदर्थ न वाखिस्कृदन्त इति रात्रेरिति च योगो विमजनीयः ॥ १५ सी डी राप् । म. २ ए त्यप् उ. ३ ए सी गन . ४५ सी भ्यासमि'. ५ ए सी मिधः । म. ६ ए सी मिन्द्रः । १.७५ सी गिल्यः । ८ एसी रात्रिच. ९बी मोन्तो खि०. १०५ सी। वीर्ष..
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy