________________
५०० व्याश्रयमहाकाव्ये
[मूलराज रसादनन्यार्थपरैश्च धेनुंभव्यासुतौ न्वस्पृहितान्यदौँ । दृष्टौ सुरैः स्वैस्त्वकृतान्यदास्थान्यद्रागमेती गुंदनन्यदूती ।। ९० ॥ __ . ९०. एतौ कुमारलाटावनन्यार्थपरैरनन्यप्रयोजननिष्ठैरद्भुतरणकारित्वात्तदर्शन एवात्यन्तासक्तैरित्यर्थः । सुरैर्देवै रसात्कौतुकात् स्वैस्तु स्वकीयसैन्यैः पुनरकृतावन्यदास्थान्यस्मिन्स्वप्रभोरितरस्मिन्नास्थालं. म्बनमन्यद्रागोन्यस्मिन्स्वंप्रभोरितरस्मिन् रागः स्नेहश्च यत्र तद्यथा स्यादेवं दृष्टौ च । चः पूर्ववाक्यार्थापेक्षया समुच्चये । किंभूतो सन्तौ । अस्पृहितोन्यः प्रस्तावादणादपरोर्थः कार्य यकाभ्यां तौ तथात एव युधः सकाशादविद्यमानान्यत्रोतिः संबन्ध आसक्तिर्ययोस्तौ तथात्यन्तं रणासक्तौ । धेनुभव्यासुतौ न्विति । यथा प्रधानगोपुत्रौ महाशण्डावस्पृ. हितान्यदर्थों युदनन्यदूती सन्तावनन्यार्थपरैलॊकै रसीदृश्यते ॥ किमन्यदौशीर्वचनान्यदाशान्यदास्थितत्वैरिति न व्यताम् । तदान्यदुत्सुक्यमिमा जयस्यान्यत्कारकेस्याद्धि यशोन्यदीयम्
॥९१ ॥ ९१. इमौ कुमारलाटौ तदान्यस्मिन्मित्रभृत्यादावुत्सुकावुत्कण्ठिवावन्यदुत्सुकौ तयोर्भाव आन्यदुत्सुक्यं तन्न व्यधत्तां विजये कस्यापि साहाय्यं नापेक्षितवन्तावित्यर्थः । कुत इति हेतोस्तमेवाह । हि यस्मा. द्वेतोर्जयस्य कर्मणोन्यो यः कारकस्तस्मिन्नन्यत्कारके स्वस्मादितरस्मिन्विधावरि सति यशोन्यदीयमन्यसंबन्धि स्यात्तस्मादन्यस्मिन्स्व. स्मादितरस्मिन्मित्रभृत्यादौ साहाय्यकर आशीर्वचनानि त्वं मद्विषो जीया इत्यादिमङ्गलशंसनान्यन्यदाशीर्वचनानि तथा स्वादन्यस्मिन्मि१सी कृदा. २५ सी युनन. ३ वी दासी. ४ ए सी कारेके. १९ सी सत्करि . २ ए सी डी न्यदस्था. ३ डी त्यन्तर'. ४ ए सी सादृश्यते ।. ५५ सी कारेके. ६ ए सी डी न्या. ७ ए सी तस्मान्यस्मि'. बी सबा अस्मि'.