________________
[ है० ३.२.१२८. ]
षष्ठः सर्गः ।
५०३
बाहू एवातिस्थूलत्वान्नगौ गिरी यस्य हे दुर्बोहुनग त्वमंजीवसि कुत्सितं प्राणिपि तस्मात्तिरश्चीनं तिर्यग्मा गा मृत्युभयेन रथं तिर्यग्मा स्म भ्रमयेत्यर्थः । इत्युदित्वोक्त्वा कुमारं मुष्टया निजघान । कीदृक्सन् । अगतुङ्ग उत्प्लत्रनेनाभ्रंलिहत्वाद्विविदुन्नतोत एव न भ्राजते स्वकालादन्यत्र नभ्राड्डु । नुरत्रापि योज्यः । मेघतुल्यः । तथा नैषां खमस्तीति नखा नखरास्त एवायुधानि यस्य स नखायुधो नु सिंहतुत्यश्व । नखायुध इति नामोपन्यासेनैव नखानामायुधत्वान्यथानुपपत्त्या सिंहः कृतमोसूचि । अतश्चागतुङ्गत्वादिधर्मैर्लाटस्य तुल्यत्वान्नखायुध उपमानमिति ॥
५
सर्वग्रग्भिः । तथङ् । विष्वद्यग् । देवश्चग् । इत्यत्र "सर्वादि" [ १२२] इत्यादिना उद्रिः ॥
सध्यन् । सम्यग् । इत्यत्र "सह " [१२३] इत्यादिना सभिसम्यादेशौ ॥ तिर्यक् । इत्यत्र " तिरसस्तिर्यति” [ १२४ ] इति तिरिः ॥ भतीति किम् । तिरश्रीनम् ॥
भवीर । इत्यत्र “नैजत्” [ १२५ ] इति नम् अस्यात् ॥
अजीवस्यवीर । इत्यन “त्यादी क्षेपे” [१२६] इति नजत् ॥
नग अग। इत्यत्र “नर्गोप्राणिनि वा ” [१२७] इति वा नजोखिपात्यः ॥
नख । ननाद् । इत्यत्र " नस्त्रादयः " [ १२८] इत्यदभावो निपात्यः ॥ कथं न नखमस्त्यस्य नखो न न भ्राजते किं तु भ्राजत एवेति नम्राद । पृषोदरादिस्वाद् [३.२.१५५] एकस्य नमो लोपे भविष्यति ॥
१ ए सी 'बहन'. २ एसी 'जन'. 'रिवुदन्न'. ५ ए सी डी सिंहक डी न... तू अ'. ८ए गोप्रीणि..
३ बी 'लिहित्वा ६ वी क्रमः सूचितः । अ°
४ ए सी ७ एसी