SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ [है० २.१.७०. ] द्वितीयः सर्गः । १५७ तथोदवन्त्यूर्ध्व प्रसरेन्ती करैस्रकिरणमाला यस्य सः । तथा नास्ति जीवनॅग्जीवस्य नशनं येषां तैरजीवनग्भिरजरामरैर्दधृग्भिः प्रगल्भैर्मुनिभिरष्टाशीतिसहस्रसंख्यैर्वालि (ल ?) खिल्याभिधैः कर्तृभिरुष्णग्भिश्छन्दोभेदैः स्तुत उष्णिक्स्तुत: ॥ पिपिक्षोः । लिलिक्षन्ति । इत्यत्र “पढोः कैस्सि” [६२] इति कः ॥ विमूर्च्छत् । दीव्यत् । इत्यत्र “भ्वादेर्नामिनः " [६३] इत्यादिना दीर्घः ॥ सजूः । इत्यत्र “पदान्ते" [ ६४ ] इति दीर्घः ॥ पदान्त इति किम् । गिरः ॥ धुर्यः । इत्यत्र "न यि" [ ६५ ] इत्यादिना न दीर्घः ॥ तद्धित इति किम् । गीर्यन् । सुगीर्यमाणः ॥ केचित्तु क्यन्क्यङोरपि प्रतिषेधमिच्छन्ति । तन्मते । धुर्बति । धुर्यमाणः ॥ कुर्यात् । कुर्यात् । इत्यत्र " कुरुब्ठुरे:" [ ६६ ] इति न दीर्घः ॥ प्रशान् ॥ म्वोः । जङ्गन्मः । जगन्वान् । इत्यत्र "मो नो स्वोश्व" [६७] इति नः ॥ ब्रूखास्रत् । पर्णध्वत् । उदीयिवत् । अविद्वद्भिः । अनडुद्भिः । इत्यत्रं “त्रं रुध्वंस्” [६८] इत्यादिनी दः ॥ ऋत्विं॑ । दिक् । दृक् । स्पृ । । दष्टग्भिः । उष्णिक् । इत्यत्र "ऋत्वि जविश” [६९] इत्यादिना गः ॥ अजीवनग्भिः । अघनद । इत्यत्र " नशो वा " [ ७०] इति वा गः ॥ ३ एफ् 'रसहस्र'. १ डी एफ चत्यूर्ध्व. २ डी रतीत्युदड् क ं. 'जीव'. डीवस्य जीवनस्य. ५ ए बी कः स्सि. ६ एफ मा. च्छुररिति. डी च्छुर इ. ८ एफ् न् ज.. ९ सी द्भिः उष्णि. १० डी ंत्र स्रन्स्ध्वन्स् इ ं. ११ डी ना पदान्तस्थस्यान्तस्यद्. १२ डी सिहस्रदृक् । दिक् । स्पृ. १३ डी 'क् । करस्र. ४ सी ७ सी
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy