________________
व्याश्रयमहाकाव्ये
[मूलराजः] रिति मते स्वं ममित्येव च भवतीति मन्यन्ते। ते हि प्रकृतिमात्रस्यादेशान् जस्सीनाममादेशं ङसस्स्वकारमिच्छन्ति । अत्र तु त्वमिति ममिति च स्वयं ज्ञेयम् ॥
अतियूयम् । अतिवयम् । इत्यत्र “यूयं वयं जसा" [१३] इति यूयंवयमौ ॥ त्वां मां धिगावां च युवां तथास्मान्युष्मान यत्सत्तव सन्ममेशः। ईक्षति वाचो नृषु तुभ्यमिष्टमह्यं हितेष्वाश्चधुनोलसन्ति ॥ २० ॥
२०. इष्टा वयं यस्य तस्मायिष्टमह्यं तुभ्यं हितेषु त्वय्यत्यन्तं भक्तेषु नृष्वाधारेवधुना प्रभात इत्येवंविधा वाच आशूलसन्ति । यथा हे मित्र सन प्रसादपात्रत्वेन प्रधानस्त्वं सन्तौ युवां सन्तो यूयं च यस्य तस्य सत्तव तथा सन्नहं सन्तावावां सन्तो वयं च यस्य तस्य सन्ममेश: स्वामिनो मूलराजस्य यद्यस्मान्नेक्षा दर्शनं नाभूत्तत्तस्मात्त्वां मां युवामावां युष्मानस्मांश्च धिग् धिक्कारोस्त्विति । अतिभक्तत्वात्मातस्त्वदर्शनेत्युत्कण्ठिताः सेवका यावत् क्षणमात्रं त्वद्दर्शनं न भवति तावदकृतार्थं मन्यमानाः स्वं निन्दन्तीत्यर्थः ।। तुभ्यम् । इष्टमह्यम् । इत्यत्र "तुभ्यं मह्यं ज्या" [१४] इति तुभ्यमह्यमौ ॥ सत्तव । सन्मम । इत्यत्र “तव मम डसा" [१५] इति तवममौ ॥ त्वाम् । माम् । युवाम् । आवाम् । इत्यत्र “अमौ मः'' [१६] इति अम्-औ-स्थाने म्॥ युष्मान् । अस्मान् । इत्यत्र "शसो न" [१७] इति शसो न् ।
१ ए ईष्येति.
१ए मममा. २बी एफ तु त्वामि . ३ एफ °ति मामि. ४ एफ °स्य म. ५ ए सी 'स्य तन्म'. ६ All Mss read धिक्कारो.