SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ (है० ३.४.९३.] अष्टमः सर्गः। ६०१ लोलवीत्यपथगान्स्म स तेनाटाट्यताटिटिषति स्म न चौरः । कोपिनाड्डिडिपदहिटिपायां सर्व उब्जिजिपति स्म यथावत् ॥२८॥ २८. स भीमोपथगान्स्तेयायन्यायमार्गगाँलोलवीति स्म भृशमभीक्ष्णं वा चिच्छेद । तेन हेतुना चौगे नाटायत चौरिकार्थ न बम्भ्रम्यते स्म । नाटिटिषति स्म न चाटितुमैच्छन् । तथा कोप्यट्टिटिषायां हिंसेच्छायोमतिक्रमेच्छायां वा नाडिडिपन्नाभियोक्तुमैच्छत् । किं तु सर्वोपि यथावद्यथोचितमुन्जिजिषति स्म ऋजूभवितुमिच्छति स्म ॥ बाढमिन्दिदिषदर्चिचिषचारर्यदत्र नृपचक्रमशेषम् । साजिजीयिषति नापि कोन्यः को ह्यजीयियिषति स बुभुक्षुः ॥२९॥ २९. अशेषं नृपचक्रमत्र भीमेर्यदय स्वामिनमाख्यत् । कीहक्सत् । बार्डमत्यर्थमिन्दिदिषदीश्वरीभवितुमिच्छदत एवाचिचिषद द्भीमं पूजयितुमिच्छच्च । तथात्र नृपे सति दयालुत्वेन सर्वयत्नानिरपराधजन्तुमारिव्यसनवारकत्वाट्टकोप्यरण्यश्वापि बुभुक्षुः क्षुधातः सन्नाजिजीयिति स्माजेच्छां नेच्छति स्म । मोदकार्थी बुभुक्षां वाञ्छतीतिवदिच्छाया अपीच्छी। हि स्फुटमन्यः को बुभुक्षुरजीयियिषति स्म न कोपीत्यर्थः । अनेनास्यातिधार्मिकत्वोक्तिः ॥ चारार्य. १ सी. ताटिटिष'. २ ए बी ई दर्जिचि. ३ ए सी ४ ए जीजियिष. १५ यामिति'. २ ए सी मेरार्य डी मेमार'. ३ बी दार्थ. ४ए 'दर्य स्वा. ५ वी क्सन् । बा. ६ बी डमिस्स. ७सी षत स्मा'. ८ए छाया । हि. ९ए भुक्ष्य जीजियिष.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy