________________
६०२ ब्याश्रयमहाकाव्ये
[भीमराजः] जात्वजीयिषिषति म न कश्चिद्यच्छ्रियः क्षितिभुजीह यथेष्टम् । द्राक्स्वराद्यपरनामजधात्वेकखरावयववविरभूवन् ॥ ३० ॥
३०. यद्यस्माद्धेतोरिह क्षितिभुजि राज्ञि सति श्रियो लक्ष्म्यो या या श्रीरिष्टा यथेष्टं यथेप्सितं द्विरभूवन द्विगुणीबभूवुराल्लोकस्य । किंवत्स्वरादेरपरेन्ये व्यञ्जनादयो ये नामजधातवो नामधातवस्तेषां य एकस्वरी अवयवास्ते यथा । पुपुत्रीयिषति । पुतित्रीयिषति । पुत्रीयियिपति । पुत्रीयिषिपति । इत्यादौ यथेष्टं प्रथमाद्यवयवानामन्यतमा द्विर्भवन्ति द्विरुच्यन्ते तस्माद्बहुधनत्वाद्धेतोर्जातु कदाचि. दपि न कश्चित्कोप्यजीयिषिषति स्म । यदि ममाजा स्यात्तदा शोभनमिति छागेच्छां नेच्छति स्म । एतेन प्रजोपरि राज्ञः शुभचेतस्कत्वोक्तिः । शुभचित्ते हि राज्ञि प्रेजाः श्रिया वर्धन्ते ॥
भूषार्थ । अलमकृत सः। नालंकरिष्यतेन्यः। सम[म]लंकुरुते । अबूभुषतायः । भूषयिष्यते यौः । भूषयते भूः ॥ सचन्त । अचिकीर्षिष्ट । चिकीर्षिष्यन्ते । चिकीर्षते ॥ किरादि । व्यकोर्ट । चिकीष्टिं । किरते । भगीष्ट । परिगीष्टि । गिरते ॥ ण्यन्त । अकारयते ॥ सु। प्र ते गौः ॥ श्रि । नोच्छ्यते ॥ आरमनेपदाकर्मक । विकुरुते । एषु "भूषार्थ" [ ९३ ] इत्यादिनी भिक्यौ न ॥
पर्यवारयत चमूस्ताम् । इत्यत्र "करण" [ ९४ ] इत्यादिनात्मनेपदं रूचि लात् ॥ कचित्र । साध्वसिक्छिनत्ति ॥
द्वितीयः (द्वादशः) पादः समर्थितः ॥
सीतवस्ते'. २ई राव. ३ बी यिषष'. ४ सीडी च्छन्ति स्म. ५सी प्रजा मि. ६ बी अबुमु. ७ सी पयंते. ८ सी प्यते । चि° ९ए 'गि'. १०९ °त ॥ स । प्रनुते. ११ सी ना निक्यौ. १२ ई दः लक्ष. मतः स.