________________
११६
व्याश्रयमहाकाव्ये
[मूलराजः] उर्वी । सप्रेयसी । एता । श्रीमन् । इत्यत्र "दीर्घज्याप्" [५] इत्यादिना से क् ॥ एन्य इति किम् । जनः ॥ अमुम् । इत्यत्र "समानादमोत" [४६ ] इत्यमोतो लुक् ॥
चतुणी छन्दसां षण्णामझानामेष वेदिता ।
विद्यानां च चतसृणां शक्तीनां तिसृणां गृहम् ॥१९॥ १९१. एष राजा चतुणां छन्दसां वेदानां तथा षण्णामङ्गानां शिक्षा१कल्प २ व्याकरण ३ छन्दो ४ ज्योति ५ निरुतीनां ६ च वेदितार्थतो ज्ञाताभूत्तथा चतसृणां विद्यानामान्वीक्षिकी १ त्रयी २ वार्ता३ दण्डनीतीनां ४ गृहं तत्तत्पुस्तकसंग्रहादिनाधारोभूत् । तथा तत्तच्छालोक्तार्थानुसारण प्रवृत्त्या तिसृणां शक्तीनां प्रभुत्वशक्ति १ उत्साहशक्ति२ मत्रशक्तीनां ३ गृहं स्थानमभूत् । एतेन सर्वशास्त्राणि ज्ञातानि संगृहीतानि । तदुक्ताचरणाच फलप्राप्त्यास्य तानि सफलान्यभूवन्नित्यर्थः।
अङ्गानाम् । शकीनाम् । इत्यत्र "दी| नामि" [४७ ] इत्यादिना दीर्घः ॥ अतिसृचतसृप इति किम् । तिसृणाम् । चतसृणाम् । षणाम् । चतुर्णाम् । नामीति किम् । छन्दसाम् ॥
नृणामीशेत्रारिनृणां शक्तीः पाणांव हर्तरि ।
न कोपि चतुरयाजौ त्र्यहे बहनि वापतत् ॥ १९२ ॥ १९२. अत्रास्मिवृणामीशे नृपेरिनृणां शतीः प्रभुत्वोत्साहमन्त्ररूपा बलानि वा प्राणांश्च हर्तर्यपनयनशीले सत्याजौ रणे कोपि शत्रु पतन डुढौके । कीदृश्याजौ। चतुर्ध्वहःसु भव इति विगृह्य "भवे" [ ६.३.१२३]
१९ चतसृणां छ. २९ एफ ति ५ निरु. ३ एफ तत्त. ४ एफ नि त. ५एफ न्यभव. ६ए नि च प्रा.