________________
[है० १.४.४४.]
प्रथमः सर्गः ।
मातः सितम्ब हे लक्ष्मि शंभो तद्वधु चण्डिके ।
अम्बाडे गोत्रदेवि क स्थेत्यस्य प्रालपन्द्विषः ॥ १८९ ॥ १८९. स्पष्टः । नवरं तद्वधु हरप्रिये । अम्बाडे मातः । इति प्रालपन् । अनेन रणे पातिता द्विषः क्षित्यादिदेवताः स्मरन्त एवमकणनित्यर्थः ।
भटाग्रणीः सतां मित्र रूपेण परमे नृप।
त्वया श्रीमन् धृतोत्यूिचेर्मु सप्रेयसी जनः ॥ १९० ॥ १९०. सुगमः । किं तु परमश्वासाविश्व परमेः । तस्य संबोधनं हे परमे । रूपेण कृत्वा प्रकृष्टकाम । तथा सह प्रेयसीभिर्वर्तते य: स सप्रेयसी सभार्यो लोकः ।
मातः । क्षिते । शंभो । इस्यत्र "इस्वैस्य गुणः" [१] इति गुणः ॥ स्वस्येति किम् । लक्ष्मि । तबधु ॥
चण्डिके । इत्यत्र “एदापः" [५२ ] इत्येत् ॥ नित्यदित् । देवि । लक्ष्मि । तदा ॥ द्विस्वरोम्बार्थ । भम्ब । इत्यत्र "नित्यदित्" [३] इत्यादिना इस्वः ॥ नित्यदिदिति किम् । भटाप्रणीः । अम्बार्थानां द्विस्वरविशेषणं किम् । अम्बारे ॥ आप इत्येव । मातः॥
नृप । अम् । मित्र । परमे । इत्यत्र “अदेतः" [४] इत्यादिना सेस्तदा: देशस्यामश्र लुक्॥
१ एफ तबन्धु.
१ सी डी एफ हरिप्रि. २ एफ 'त: अति'. ३ एफ स्वस्येति हस्वः । -ह. ४ पफ रार्थ. ५ पफ दिद्विस्वरे त्या'. ६ ए एफ दिति.