________________
[है०३.१.८६] द्वितीयः सर्गः।
१६९ पचतो विनाशयतो यो ताभ्यां यथा स्रष्टा हरो विधिकंसमृड्भ्यां विधिप्रेमा । कंसं माटि शोधयति विनाशयतीत्यर्थः । कंसमृड् विष्णु स्ताभ्यां सहितो विभ्राजते ॥
विरुद्धकार्ययोरुपनिपाते हि मत्रः स्यादिति ते वृत्तद्वयेनाह । दन्तांशुजालैः परिभृष्टशक्षोदैरिवोद्धाष्टि सदः प्रकुर्वन् । स चिट्पतिः माह तयोर्निविष्टः प्रभासद्भष्टनिदेशमैशम् ॥५८॥
५८. निविष्टः सिंहासन उपविष्टः स विट्पतिर्विशां पतिर्नृपस्तयोर्जम्बकजेहुलयोरेशं शांभवं प्रभासं तीर्थ वृश्चन्त्युपद्रवन्ति प्रभासवृश्चो पाहा. र्यादयस्तेषां ब्रष्टा छेदको यो निदेश उपदेशस्तं प्राह । तत्कालापेक्षया वर्तमानकालता । कीहक्सन् । दन्तांशुजालैरतिश्वेतत्वात्परिभृष्टशङ्खक्षोदैरिव परिपृष्टः परिपक्को यः शङ्खस्तस्य ये क्षोदाः क्षुद्यमाना अवयवा अर्थाद्रवीभूतास्तैरिव कृत्वा सदो मत्रमण्डप,दुल्लसन्ती भ्राष्टि. ोजनं शोभा यस्य वत् । शङ्खद्रवविलिप्तमिवेत्यर्थः । प्रकुर्वन् । राजसभा हि शङ्खद्रवविलिप्ता स्यात् । कृतो मया ग्राहरिपुः स जज्ञे परं परिवादतडलकुलग्नः । मष्टास्मि तष्टास्य कथं न्वहं स्यां स्वरोपिते कः प्रजिहीः पुमान।।५९
५९. ग्राहरिपुर्मया केतः प्रतिष्ठितः । परं केवलं स ग्राहरिपुः कु. त्सितं लग्नं राश्युदयो यस्य स कुलमः कुमुहूर्तजातोत एव न लजते. लनिर्लजः सन्परिव्राजस्तपस्विनस्तक्षति हिनस्ति परिबादत तापसहि
१ सी डी यती'. २ एफ जम्बुक. ३ ए बी सी एफ रिभ्रष्ट'. ४ एफ मुल्ल'. ५ ए सी डी कृतम.
१२