________________
व्याश्रयमहाकाव्ये
[ मूलराजः] पुरुषे पुत्रत्वपितृत्वे स्थूलत्वकृशत्वे लघुत्वमहत्त्वे न घटेयाताम् । अथैकोपि पुमान्स्वजनकापेक्षया पुत्रः स्वपुत्रापेक्षया जनकः स्थूलापेक्षया कृशः कृशापेक्ष्या स्थूलो महदपभया लघुर्लध्वपेभयां च महानिति विष. यभेदन विरुद्धधर्मा अप्यते घटन्ते तत्रापि समानम् । तथाहि । शत्रूनुद्दिश्य भीमगुणत्वं प्रजासु कान्तगुणत्वं दर्पिष्ठेपूद्धतगुणत्वं पूज्येपूदात्तगुणत्वं व्यसनिपु हिंस्रगुणत्वं कृपापात्रेषु शान्तत्वं चति । एवं च प्रत्यक्षसिद्धभीमकान्तगुणाद्यनकधर्मात्मकेनानेन चौलुक्यवंशेन दृष्टान्तभूते. न नित्यानित्यागनेकधर्मशवलैकवस्त्वभ्युपगमरूपत्याद्वादसिद्धिविधानपूर्वक दर्शनान्तगैयाणां बौद्धसांख्यादीनामेकान्तानित्यत्वैकान्तनित्यत्वादिवादेषु स्याद्वादस्यैव न्याय्यत्वं सूचितम् । अत एव श्रीहेमचन्द्रसूर्यतिमौलेराशीर्वादा)यं वंश इति । व्रतिनो हि धार्मिकं विनान्यस्य प्रशंसायां दोषसंभवः ।। स्थाद्वादसिद्धये । इत्यनेन "सिद्धिः स्याद्वादात्" [२] इति सूत्रार्थः सूचितः । अथान्यभ्योधिकेन येन गुणेनायं वंशोत्र काव्ये वर्ण्यस्तं प्रकर्षयत्राह ।
लोकात्सालातुरीयादेः शन्दसिदिरिवाना ।
चालुक्यवंशाजयति नयधर्मव्यवस्थितिः ॥३॥ ३. चौलुक्यवंशात् "गम्ययपः कर्माधारे" [२.२.७४.] इति कर्मणि पडमी । चौलुक्यवंशं प्राप्य नयधर्मव्यवस्थितिर्नयो न्यायो धर्मोहिंसादि. र्द्वन्द्वे तयोर्व्यवस्थितिर्व्यवस्था सम्यक्प्रतिपाल्यमानत्वेन न विद्यतेचं दुःखं व्यसनं पापं वा यस्यां सानघा श्रेयसी सती जयति सर्वोत्कर्षेण वर्तते । यथा सालातुरीयादेर्लोकान् सलातुर आभिजनो निवासोस्य "सलातुरा. दीयण" [६.३. २१६.] इतीयणि सालातुरीयः पाणिनिस्तत्प्रभृतिम् । आदिपदादिन्द्रचन्द्रशाकटायनादिवैयाकरणानां श्रीसिद्धसेनमल्लवादिहरिभद्रसू.
१ सी डी ‘म् । यथै . २ सी डी या म'. ३ सी डी एफ जामुदिश्य का. ४ सी डी त्वं पू. ५ सी डी न येन गु. ६ ए एफ यस्याः सा. ७ सी डी एफ व साला. ८ सी डी एफ "साला. ९ सी डी ति आदि.