________________
[है. २.२...] द्वितीयः सर्गः। महैनसां कारकवक्रियाणां हेतुः स्वतन्त्रः स कुकर्म कर्ता। विश्वं ततापाट दिशो ललडब्धीनास दुर्गाणि भयं न लेभे ॥७९॥ __ ७९. स माहरिपुर्विश्वं ततापोद्वेजितवान् । कीटक्सन् । स्वतत्रः सर्वोत्कटत्वात्कस्याप्यनायत्तः । तथा कुकर्म द्रोहवञ्चनादिकां निन्यां क्रियां कर्ता स्वयं कुर्वन् । तथा कारकवत् । यथा कारकं कादि क्रियाणां धात्वर्थानां पाकादीनां हेतुस्तथा महैनसां महापापानां द्रोहवश्चनादीनां हेतुः । अन्यैरपि महापापानि कारयंश्चेत्यर्थः । विश्वतापप्रकारानेवाह । आट दिशः। लोकलुण्टनाद्यर्थ सर्वाशा भ्रान्तवान् । तथा ललछब्धीन् । तथास दुर्गाणि । अद्रिकोट्टादिदुर्गस्थानानि बभत्र । दिक्षु पलायितोप्यन्धौ दुर्गे वा प्रविष्टोपि न कोप्यस्मादैत्याच्छुटित इत्यर्थः । तथा भयं न लेभे । एवं विश्वं सन्तापयन् स्वतत्रत्वात्कस्मादपि न भीत इत्यर्थः । योपि कुकर्मरूपः कर्ता विधाता कुदैवं स्यात्सोपि स्वतो महैनसां क्रियाणां हेतुः सन्दुर्भिक्षडमराद्युत्पादनेन विश्वं लोकं तपति । दिगब्धिदुर्गाण्याश्रयन्नपि तस्मान छुटतीत्युक्तिः ॥ केल्याप्यटन् भापयते स भूपान्वसूनि गां दोग्ध्यनुशास्त्यधर्मम् । मुनीन्न सामाह रुणद्धि वृत्तिं न सत्पथं पृच्छति याचतेर्थम् ॥४०॥
८०. केल्यापि राजपाट्याप्यटन् गच्छन् सन् स प्राहरिपुर्भूपान् भापयते । राजपाट्यामप्येतावता बलेन याति यावताश्वेखुरोत्खातधूलीधूसरिताम्बरोसौ नूनमस्मानाकन्तुमेतीत्याशङ्कीतङ्काकुलान्करोतीत्यर्थः । एतेन च्छद्मपरत्वं बलसंपदतिशयश्चोक्ते । तथा गां पृथ्वीं वसूनि द्र. व्याणि दोग्धि क्षारयति । एतेनामुनोर्वी करपीडिता कृतेत्युक्तम् ।
१ ए सी एफ स्तथैन. २ एफ लायमानोप्य'. ३ सी डी 'वं ताप. ४ वी "त्पातने. ५ एफ के तापयति. ६ सी डी खु. ७ एफ स प्रा. डी याव. ९ एफ श्वखरो'. १० एफ स्कन्दयितुमे . ११ एफ काकु.