________________
१८४
व्याश्रयमहाकावे
[मूलराजः] ग्स्फुरायमाणात एव समुन्मिषन्त्युच्छ्सन्ती । शेषविशेषणानामर्थ एकवचनेन प्राग्वत् ॥ यदास्य पार्वे धुनती दलन्ती स्यन्ती परांचापलताय तूणे । तदैव सा चोदिविषत्सु मुक्तधुषु युसपूभवेत्कथं नु ॥ ७८ ॥ __ ७८. यदास्य प्राहारे: पार्श्वे चापलता स्यात् । कीदृक् । धुनती ज्याकर्षवशेन कम्पमाना तथा परान् शत्रून् दलन्ती शरक्षपिकात्वेन विदारयन्ती स्यन्ती परानेवान्तं नयन्ती च । अर्थ तथा यदा तूणे तूणीगै धुनती शराकर्षवशात्कम्पमाने शरक्षेपहेतुत्वात्परान् दलन्ती स्यन्ती च स्यातां तदैव दिविषत्सु मुक्ताषु भयवशात्त्यक्तस्वर्गेषु सत्सु धुसदी देवान् दीव्यतीच्छति विपि जटि च धुसर्देवानिच्छन्ती सती सा दीव्यति क्रीडति देवैरित्यन्वर्थेन प्रसिद्धा द्यौः स्वर्लोकः कथं न्वद्यौयोर्भवेत् शुभवेदीव्यति देवैरित्यन्वर्थयुक्ता कथं नाम स्यात् । न स्यादेवेत्यर्थः ॥
समुम्मिपन्ती । मिषती । गलिष्यन्ती गलिष्यती । विभान्ती भाती । अत्र "मवर्णाद्" [१५] इत्यादिना वातुरन्तादेश ईड्योः ॥ अभ इति किम् । धुनती ॥ स्यन्ती । दलन्ती । मन्त्र "इयशवः" [११६] इत्यतुरन्तादेशः ईड्योः । चौः । इत्यत्र "दिव मौः सौ" [११५] इत्योः ॥ “निरनुबन्धग्रहणे न सानुबन्धकस्य" [न्या. सू० ३२] इति धातोर्न स्यात् । घुसडूः ॥
मुकधुषु । घुसत् । इत्यत्र ":" [20] इत्यादिना ॥ पदान्त इति किम् । दिविषत्सु ॥ अदिति किम् । धु भवेत् । अत्र “दीर्घवि" [७.१.१०८] इत्यादिना यो दीर्घत्वं न स्यात्॥
पञ्चमः पादः ॥
१वीय यथा. २ एफ °न्ती सा. ३ सी डी ॥ इति श्रीप'. एकदा इति पचमः पादः समर्षितः समाप्तः ॥