SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ [१०२.१.११३.] द्वितीयः सर्गः । १८३ ७६. प्लीहोदररोगभेदः । पृथ्व्याः लीहि प्लीहव्याधिवज्जनानां दुःखक्षेत्र माहरिपौ शतत्र्यायुधविशेषेण द्विजान् द्राग् प्रति हिंसत्यत एव मखन्नि यागोच्छित्तिकारिणि सति मन्येहमचैव सांप्रतमेव न त्वमेपि बलारिरिन्द्रः क्षुधितः । यतो हविर्ध्य इन्द्रोद्देशेन संप्रदेयमत्रपूतेहव्यवस्तुभ्यः स्पृहृयम् । तस्मात्कुमतौ पापबुद्धावस्मिन् माहरिषौ विषये विधातुः स्रष्टुः सृष्टिं निर्माणं धिग्गमहे | 1 शतम्या । मणन्नि । नति । इत्यत्र "इनो हो म्" [ ११२] इति म् ॥ इति किम् । प्रीहि । स्पृहयन् । मन्ये । इत्यत्र " लुगस्य" [११३] इत्यादिनास्य लुक् ॥ अपद इति किम् | बलारिः अद्यैव ॥ कुमतौ । विधातुः । इत्यत्र "स्त्विन्त” [११४] इत्यादिनाम्त्यस्वरादेर्लुक् ॥ भाती प्रथिना मदतो विभान्ती समुन्मिषन्ती मिषती यमेन । गलिष्यती यां नु सुबं गलिष्यन्ती न्वस्य नेत्रे सदृशी तनुश्च ॥ ७७ ॥ ७७. अस्य प्राहरिपोर्तेने सदृशी समाने प्रस्तावातन्वा । तनुश्च मूर्तिः सदृशी समाना प्रस्तावान्नेत्राभ्याम् । तथा हि नेत्रे तावत्प्रथिना विस्तारेण भाती शोभमाने । तथा मदतः श्रीवतया घूर्णमानेंत्वारकत्वादिनेत्यर्थः । विभान्ती तथा समुन्मिषन्ती मदवशादेवान्तरोन्तर्रा विकरालं विकसन्ती । अत एव यमेन सह मिषती स्पर्धमाने यमवद्भीष्मे इत्यर्थः । अत एवोत्प्रेक्ष्यते । न स्वभावतो यमेन मिषती किं तु चां स्वर्ग गलिष्यती नु संहरिष्यमाणे इव तथा भुवं गलिष्यन्ती नु । तनुरपि प्रथिना स्थौल्यजनितविस्तारेण भाती तथा मदतोहंकारात्स्फु १ डी दुःखकेत्र altered into दु:खकारकेत्र. २ सी 'तहतव्य डी “तहोतव्य ं. ३ एफ् सृष्टिनिर्मा ४ डी नत्बर ५ सी रालं विककारस. एफ् 'रा विकारा. ६ डी रालम्विविकारमन्ती ।.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy