SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ [ ३०२.४.२०. ] चतुर्थः सर्गः । ३२९ णकानां दश भारा: । द्वाभ्यामाचिताभ्यां क्रीता व्याचिता: । तथा बिस्त: स्वर्णस्य षोडश माषाः । त्रिभिर्बिस्तैः क्रीताः । एषु पञ्चस्वपि “मूल्यैः क्रीतः” [६.४.४९.] इतीकणो “अनाश्यद्विभुब्”[६.४.१४०] इति लुप् । एषु च विशेषणेषु तत्तद्धान्यादिक्रीतानेकभेदतुरङ्गयपेक्षया समुच्चयार्थाचा अध्याहार्याः । यत्रैतानि धान्यादीनि दुर्लभानि तत्तद्देशोद्भवत्वस्य विवक्षितत्वेन तत्तद्देशापेक्षया द्विद्रोण्यादिना बहुमूल्येन क्रीतत्वादतिश्रेष्ठा इत्यर्थः । पूर्ववृत्ते मित्रबलमुक्तमप्रेतनवृत्तेषु चाटविकादीनि चत्वारि बलानि वेक्ष्यन्त इत्युद्धरितन्यायादनेन भृतकबलागमनमुक्तम् ॥ कथाः । भीमाः । ताः । इत्यत्र “भात्" [१८] इत्याप् ॥ I गौरीः । वन्दीः । नदीः । इत्यत्र “गौरादिभ्यो मुख्याद्ङीः" [१९] इति ङीः ॥ मुख्यादिति किम् । भूरिनदाः ॥ अण् । तापैसी: । कम्पकारीम् ॥ ॲन् । औत्सीः ॥ एयन् । 1 सौपर्णेय ॥ एयच् । शिलेयीम् ॥ एयञ् । शैलेय्या । निरनुबन्धनिर्देशः सामान्यग्रहणार्थः ॥ इकण् । आक्षिकीः ॥ नम् । स्त्रैणीः ॥ खन् । पौंस्रीः ॥ टित् । शाक्तीकीः । इत्यत्र “अणञेये” [२०] इत्यादिना ङीः ॥ अणादीनां षष्ठीनिर्देशेनाकारस्य विशेषणं किम् । पाणिनिना प्रोक्तं पाणिनीयम् । तदधीयत इत्यण् । तस्य “प्रोकात्" [६.२.१२९.] इति लोपे पाणिनीया वधूटीरिति ङीर्यथा मा भूत् ॥ प्रत्यासत्त्या तैरेवाणादिभिः स्त्रिया विशेषणं किम् । उशनला प्रोक्ता नीतिरौश• नसी तामधीयत इत्यण् । तस्य " प्रोक्तात्" [६.२.१२९] इति लोपे "ज्यादेः " [२.४.९५] इत्यादिना ङीलोपे डीर्यथा न स्यादौशनसा वधूटीः । अस्त्यत्रार्णीकारो न तु तदभिधेया नीतिलक्षणा स्त्री प्रत्ययार्हा । यदभिधेया तु वधूटीलक्षणा स्त्री प्रत्यया न तस्याकारोस्तीति । तथा चारुवलित्रया वधूटीः ॥ १ बी द्विः . २ बी वक्षन्त ३ सी पसी । क. ४ ए सी अइ । अद । भ ५ बी पौस्लीम् । टि°. ६ ए सी कं प्राणि श्री शसना व ए सीडी णो अका ४२
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy