________________
३२८
व्याश्रयमहाकाव्ये
[मूलराजः]
लोकव्यवहारज्ञतोक्का । तथा लीला शृङ्गारचेष्टाविशेषः । सह तया । उपलक्षणत्वाद्विलासादिभिश्च स्वाभाविकालंकारैर्वर्तन्ते यास्ताः । तथा स्वीभिः संस्कृताः सखीभिर्मण्डनालंकारादिभिः शोभिता: । "प्राग्वतः" [६.१. २५ ] इत्यादिना ननि स्त्रैणीश्च । तदेवं विशेषणसूचितैरालम्बनविभावोहीपनविभावैः शृङ्गारस्य प्रकर्पप्राप्तत्वाद्वधूनामत्यन्तं दुस्त्यजानामापे दण्डनायकैः सहसा त्यागेन स्वस्वामिनि पाहारावुत्कृष्टा भक्तिः सेनायुक्तनृपैस्तु माहारेः प्रचण्डाज्ञता सूचिता । सेनान्य इत्यनेनाभिधेया: सेनायुक्ता नृपास्तु त एवात्र ज्ञेया येमित्रा ग्राहारिणा निर्जित्य स्वसेवकीकृतास्तेषामेव ह्यादेशाकरणेतिभीरुत्वादेवमागमनसंभवः । एवं चावामित्रबलागमनमुक्तम् ॥ वृद्धाकृतमङ्गलात्रिशल्यीभृत ईयुः सुभेटाः श्रितास्तुरङ्गीः । विद्रोणीः षडषास्त्रिपण्याः शतकम्बल्या याचितास्त्रिबिस्ताः ॥४५॥
४५. सुभटा ईयुरागताः । किंभूताः सन्तः । वृद्धामिः स्थविरखीभिः कृतं मङ्गलं चन्दनवर्धनादि येषां ते । तथातिबलिष्ठत्वात्रिशल्यीभृतस्त्रीणि शल्यास्त्राणि धारयन्तः । तथा तुरङ्गीः श्रिता आरूढाः । कीदृशीः। द्रोणश्चतुराढकी धान्यमानभेदः । अत्र चोपचाराद्रोणस्थं धान्यमुच्यते । द्वाभ्यां द्रोणाभ्यां क्रीता द्विद्रोणीः । षभिवृषवृषभैः क्रीता: षटुषाः । त्रिभिः पणैः कार्षापणैरनेकस्वर्णमाषसमुदायरूपैर्मानभेदैः क्रीता: “ पणपाद " [ ६.४. १४७] इत्यादिना ये त्रिपण्यास्तथा कम्बलोस्य स्यात् “ कम्बलासान्नि" [ ७.१. ३४ ] इति ये कम्बल्यमूर्णापलशतम् । शतेन कम्बल्येन क्रीताः । तथाचित: कर्पासादिक्रया१ ए बी सी भटाश्रि. २ ए सी पण्या श. १ ए सी डी वियोगः । स. २ ए सी ण्डलालं. ३ बी "णि शिल्पास्त्रा. ४ सी यतः । त°, ५ सी द्रोणी ष.