________________
[ है ० ४.२.३०. ]
नवमः सर्गः ।
Gi
शिश्रणन् । तथैष हेषयाश्वशब्दितेन कत्र्यीक रविसंबन्ध्यश्वमश्रौघमजुहावन्नु स्वाश्वशौर्यावलेपेन सस्पर्धमाकारितवानिव । तथैष हेपया कत्र्येन्द्रं शेक्रमंबन्धिनमश्रमुचैःश्रवसंमर्जूहवन्नु । तथैष तानगान्वृक्षानजिद्देठन्मत्तगजादिभिर्वाधितवान्भुवि 'पृथिव्यामलुलोटत्पातितवानलुलुपच्छेदितवांश्च यान्कश्चिन्नाजीहिरुन्नालू लुटन्नालुलोपच । तथैप यद्यपि मिथो नाललापदहो अस्मत्प्रभोः सामध्ये येनेत्थमित्थं हेलयैव हम्मुको वृद्ध इति । तथा वयं स्वप्रभुकायें जीवितं तृणायापि न मन्यामह इत्यादिप्रकारेणान्योन्यं न संभीपितवान्नचान्यं स्वस्माद्व्यतिरिक्तं कं चनालीलपद्भापितवांस्तथापि हि स्फुटं प्रभोर्भीमस्य शक्तिं तेजस्विताश्रीविशेषाद्याडम्बरप्रकाशनेन बलादिसामर्थ्यमचिकीर्तज्ज्ञापितवान् । तथा निजां भक्ति तथाविध
93.
६७३
१५
दुष्करपरराष्ट्रप्रवेशरूपभत्र देशकरणेन स्वभर्तृविषयं बहुमानं चाचीकृतत् । तथैष इह देश उपद्रवं नावीवृतन्न चक्रे ॥
यमथितुः । उदयामि उदयमि । यामंग्रामम् यमंयमम् । अत्र “यमोपरि" [ २९ ] इत्यादिना हस्वादि ॥ अपरिवेषण इति किम् । यामयत्यर्कम् ॥
मारणे । अरीञ् ज्ञपयन् ॥ तोपणे । मामप्रज्ञपयन् ॥ निशान । ज्ञपयित्वाम् ।
१८
१९
अज्ञापि अज्ञपि । ज्ञापंज्ञापम् ज्ञपंज्ञपम् ।
" मारण" [३०]
इत्यादिना इस्वादि ॥
२०
डी न्ध्याचं तुरगौध. ५ ए शत्रसं
१ए 'मशश्राण' बी मशश्र° २ ए कत्र्यांर्कर. ३ सी कर. ४ सी ६ सी डी 'नमाश्व. ७ एई 'देवन्म १० बी सी पृथ्व्याम. १३ बी संतोष.
'समाजू. ८ बी 'जूहाव. ९ ए ११ ए "जीवन", १२ ए लुठन्ना'. 'भावित.. १५ ए सी डी नं वाची.
१६ बी कृत्तथै
१४ सी डी १७ ए सी त्यकम्.
१८ डी पा. १९ ए पं । ज्ञ°. २० एअर मा.