________________
व्याश्रयमहाकाव्ये
[ भीमराजः ]
चहयित्वा । चहिना चाहिता । चाहनाहम् चहचहम् । अत्र "चह्णः
शाब्ये" [ ३९ ] इति हस्वादि ॥
६७४
ह्यालयन ।
ह्वालयन । ह्यलयेन स्नापयत् । वनयत् वानयन 1 मयत
ग्लपित ग्लापयत् । त्रपयन वामयत । नमित
नामयन् । अत्र “ज्वलह्वल” [३२] इत्यादिना वा दुस्वः ॥
अवालि अलि । ज्वालंज्वालम् ज्वलंज्वलम् । इत्यादिषु दीर्घविकल्पः सिद्ध
एव ॥ अनुपसर्गस्येति किम् । प्रज्वलयन् ॥
वलयामि ज्वालयन । ह्वलयन्
:;
इसि । छदिः ॥ मनि । छद्म ॥ टि । छेत्र ॥ विपि । धामच्छद्भिः । अत्र
1
011
[ ३३ ] इत्यादिना हस्वः ॥
प्रच्छद । शिस्त्रिच्छेद । इत्यत्र “ एकोप" [ ३४ ] इत्यादिना ह्रस्वः ॥
अचीकरेत् । इत्यत्र " उपान्त्यस्या” [ ३५ ] इत्यादिना हस्वः ॥ असमानलोपिशास्वृदित इति किम् । असस्वामत् । यत्रान्त्यस्वरादिलोपस्तत्र स्थानिवद्भावेनं न सिध्यतीति वचनम् । यत्र तु स्वरस्यैव लोपस्तत्र स्वरादेशत्वात्स्थानिवद्भावेनैव सिध्यति । मालामाख्यदममालत् । ननु यत्रापि स्वरव्यञ्जनलोपस्तत्रावयवावयविनोरभेदनयेन स्वरादेश एवेति स्थानिवद्भावेनैव सिध्यति किमसमानलोपिवचनेनेति । सत्यम् । स्थानिवद्भावस्यानित्यत्वपनार्थं वचनम् । तेनासिस्वद्दत् । अत्रोकारस्य "नामिनोकलिहलेः " [ ४.३.५१ ] इति वृद्धौ कृतायामन्त्यस्वरादिलोपादसमानलोपित्वम् ॥ शां ।
RE
१ई त्वा । चाहिता । चहिता । चाहं. २ ए चाहं. ३ ए ई इत्यादिना ह ४ सी डी 'लयत्. ५ एव्हाल. ६ सी 'द न'. ७ बी सी डीप सि ८ डी ' येव. ९ डी ' ॥ टि. १० बी सी डी ई
11. ११ ए कपि. १२ एच्छन्द । ई सी डी 'च्छद ६°. १३ ए 'रदित्यादित्य' १४ बी सी डी ई 'दितीति. १५ डी न सि. १६ सी 'भेदेन.' १७ सी 'वस्या". १८ ईस् । आश'.