________________
[ है ०४.२.३७.] नवमः सर्गः।
६७५ अशशासत् ॥ आशासोपीच्छत्यन्यः । आशशासन् ॥ ऋदित् । लोके । आलुलोकत् ॥
অমিলন সম্বল। সীলম সমাস। সীমথন ময়দান। अदीदिपत् अदिदीपत् । अपीपिडत् अपिपीडन् । अजीजिवन् अजिजीवत् । अमीमिलत् अमिमीलत् । अचीकगत् अचकाणत् । अरीरणत् अरराणत् । अवीवणत् अववाणत् । अबीभणन् अबभाणत् । अशिश्रणत् अशंश्राणन् । अजूहवत् अजुहावत् । अजीहिठत् अजिहेठन । अल्लुटत् अलुलोटत् । अलूलुपत् अलुलोपत् । अलीलपत् अललापन् । अत्र "भ्राज॑भास'' [३६ ] इत्यादिना वा हस्वः ॥
अवीवृतत् अववर्तत् । अचीकृतत् अचिकीर्तत् । अत्र “वर्णस्य" [३७ ] इति वा-ऋत् ॥
दूतः सोजिघ्रपद्वाहान्द्वारं रत्नांशुशावलम् । तं तत्रातिष्टिपं देवाज्ञासौरभमनिघ्रिपम् ॥ २४ ॥ २४. स भीमसत्को दूतो वाहानश्वान्द्वारं सिंहद्वारमजिवपन । द्वारं वाहानुगतहरिततॄणाशङ्कया जिव्रप्तः प्रयुक्तवान् । यतः कीदग्द्वारं रत्नांशुशाडलं रत्नांशुभिः शावलंशब्दसांनिध्यात्रीलमणिकान्तिभिः शाडलमिव हरिततृणान्वितमिव द्वाग्देशे दूत आयातोस्नीत्यर्थः । तं दूतं तत्र द्वारेहं प्रतीहारोतिष्ठिपं स्थापयामास । यतो देवाज्ञासौरभं
१ सी डी शादल'.
१ सी ॥ रुदि. २ ए सी कृ । अनु. ३ वी बिभ्राज. ४ ए अदीदिप. ५ सी शश्रण. ६ ए सी हिवत्. ७ ए जत्भाम बी सी डी जत्रास. ८ सी अची. ९ सी डी तृणश. १० डी लमि'.