________________
हि. ३.४.१८.] सप्तमः सर्गः ।
५६१ क्सती । तादृशीमतिशायित्वेनानाख्येयां श्रियं रूपलावण्यादिशोभा भवन्ती प्रामुर्वत्यत एवानङ्गं शंभुना दग्धाङ्गत्वादशरीरिणं कामं जी. वयन्ती सर्वनृपेऽवस्योल्लासितत्वाचनयन्ती । यच्च तादृशीं श्रियं निरुपमा प्रभावलक्ष्मी प्राप्नुवनं चिन्तामण्यादि स्यात्तदेव 'अचिन्त्यो हि मणिमन्त्रौषधीनां प्रभावः' इत्युक्तेरनॉ महारोगादिना गतप्रायशरीरं नरं जीवयत्किंकरत्वं स्वसेवकतां कारयति ॥
यान्भिक्षावासयद्यानागमयभूपतिद्विजान् । उमामुद्वाहयन्तोत्र ते स्वात्येन्दुमयोजयन् ॥ ९५ ॥ ९५. यान्द्विजान्भिक्षावासयत्प्राचुर्यव्यञ्जनवत्वादिनिमित्तभावेन वसतः प्रायुत महाव्रतस्थत्वेन भिक्षावृत्तिं य उपाजीवन्नित्यर्थः । अत एव यान्भूपतिर्महेन्द्र आगमयहिजानागच्छत आख्यानेन प्रायुतातिपूज्यत्वादहो द्विजा आगताः सन्त्येषामासनादि दीयतामित्यात्मना यदागमनमाख्यदित्यर्थः । तेत्र स्वयंवरमण्डप उमां गौरीमुद्वाहयन्त उमामुद्वहन्तीमभिनयेन प्रयुजाना विवाहप्रस्तावादुमोद्वाहमभिनयन्तः सन्त इत्यर्थः । स्वात्या स्वातिनक्षत्रेण सहेन्दुमयोजयन् स्वात्येन्दुं युजीनं ज्ञानेन प्रायुञ्जत । उद्वाहविषये श्रेष्ठोद्य स्वात्येन्दुयोगोस्तीत्यगणयमित्यर्थः।।
स्वदेशात्मस्थिताः सूर्य येत्रोदगमयनृपाः । तस्या दास्था वुवस्वाशशंसेत्यजुगुप्सिपा ॥ ९६ ॥ ९६. तान्वुवू'न्वरीतुमिच्छूकृपांस्तस्या दुर्लभदेव्या द्वास्था प्रतीहारी नास्ति जुगुप्सिषा निन्दितुमिच्छा यस्याः सा प्रशंसितुकामा सतीति बक्ष्यमाणप्रकारेण शशंसखस्तावीन् । ये नृपाः स्वदेशात्प्रस्थिता अत्र
१बी तिशयत्वे. २ सी डी वन्त्युत. ३ सी डी श्री. ४९ यप्राचु. बी यन्प्राचु. ५सी वादाहो. डी वादार दि. ६डी चाना: ७ बी दिनुमि: ८ डी सास्तवी.