________________
व्याश्रयमहाकाव्ये
[मूलराजः]
दिश: प्रोोनुवत्यत्यर्थ व्याप्नुवन्ति । कीदृशाः सन्तः । अगाधा जलाश्रयभेदा हृदाः । गुणानां शमेन्द्रियजयादीनां हृदा इव गुणहदाः । गुणपरिपूर्णा इत्यर्थः । अत एव ब्रह्मवद्विधातेव ब्रह्म परमज्ञानं विन्दन्ति लभन्त इत्येवंशीला ब्रह्मवेत्तारोत एव च कर्कशत्विषा प्रौढज्ञानतेजसा ह्रत आच्छादितोंर्को रवियैस्ते ॥
अर्वाः । कर्कश । ब्रहमवत् प्रा । इत्यत्र “हादह'" [३३] इत्यादिना वा द्वित्वम् ॥ अर्हस्वरस्येति किम् । गुणहदाः । अर्हाः । वेत्तारः ॥ स्वरेभ्य इत्येव । हुँत ॥ अन्विति किम् । प्रोर्णोनुवति । अत्र द्विवंचने कृते द्वित्वं यथा स्यात् ॥
असयतः सय्यतत्वको नास्मिनागतोभजत्त् । पित्रर्थमित्रार्थपरान् विधिरत्रैव चासृजत् ॥ ८३ ॥ ८३. एवं नामात्र महात्मानः सर्वसावधविरताः संयता आसन् । यावतात्रागतोसय्यतोपि तान् दृष्टा समुच्छलितविवेकः सय्यतत्वमभजदिति तात्पर्यम् । तथैवनामात्र बहवः पितृकार्यमित्रकार्यपरायणा जना दृश्यन्ते । यावता ज्ञायतेन्यस्थानकांनि मुक्त्वात्रैव विधाता तान् सृष्टवानित्यर्थः ॥
इतविलः कान्तः कृतार्चः प्राह दैवतम् ।
नमतैपाहि गोश्त्रात पाहि घो३त्र भुवः प्रभो ॥८॥ ८४. इतोस्मिन्पुरे कान्त उच्छलच्छूद्धापूरेणोच्छसिताङ्गत्वान्मनोहरः १ ए तकवि'. २ बी ल:: का. ३ ए तज्याहि. ४.सी पफ प्रभोः. १ सी डी वत्यर्थ. २ ए न्तः सगा. ३ डी एफ गापज.४ सी नं वदन्ति. डी एफनं विदन्ति. ५ एफ कोपि यैस्ते. ६ ए सी डी शः ।. ७ ए ना द्वि. ८ सी डी हुते । ९ सी संय्यता. एफ सय्यता'. १० ए बी सी डी तोसंयतो'. ११ ए बी सी डी कः संयत. १२ सी प. १३ सी एफ पूरणो'.