SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ - -- - - ३०२ व्याश्रयमहाकाव्ये [मूलराजः] निर्वर्ण । प्रवण । अग्रेवण । अन्तर्वण । सदिरवण । कार्यवण । भाम्रवण । शरवण । इक्षुषण । प्लक्षवण । पीयुक्षावण । इत्यत्र "निष्प्रानन्तर" [६६] इत्यादिना गः ॥ भोपधि । माषवण माषवनम् । नीवारवणे नीवारवन ॥ वृक्ष । शिमु. वण शिवने । बदरीवण । बदरीवने इत्यत्र "द्वित्रिखर" [६७] इत्यादिना वा गः ॥ द्वित्रिस्वरेति किम् । सुरदारुवनं ॥ ओषधिवृक्षेभ्य इति किम् । विदारीवन ॥ अनिरिकादिभ्य इति किम् । इरिकाधनेषु ॥ गिरिणदी गिरिनद्याम् । इत्यत्र “गिरिनचादीनाम्" [६८] इति वा ः ॥ भाव । नीरपाणम् नीरपान । करणे । कषायपाण कपायपान । इत्यत्र "पानस्य" [६९] इत्यादिना वा णः ॥ सुरापाणसुराष्टकंषु । इस्यत्र “देशे" [७०] इति नित्यं गः ॥ इषुवाहणवीरवाहणाग्रण्युदधिर्तग्रामणीः श्रितो नः । करिवाहनयुग्दुनोनिवः किं दीर्घायाः शरदो यथापराहः ॥८॥ ८. दीर्घाण्यहानि यस्यां तस्या दीर्घायाः शरदः शरत्कालम्यापगहाहापरी भागांत्यन्तमुपतापकत्वेन यथा दुनोति तथा जर्तग्रामणीर्जा दशविशंपस्तत्रत्या भटा वा तत्राधिपत्वेन प्रामणी: प्रधानो लभाख्या नृपः किं वा युष्मान्दुनाति सदास्कन्दनैः पीडयति । तन तवात्रागमः । यत इषणां शराणां वाहणा(ना)नि शकटोष्टादीनि वीराणां भटानां वाहणा(ना)नि वीरवाहणानि रथाश्वादीनि । द्वन्द्व तेषामप्रणानि उत्कृष्टानि तेषामनेकानामाश्रयत्वादुदधिरिवाधिस्तथा करिणो यानि वाहनानि तैर्युनक्ति संबद्धीभवति यः सः । एतन प्रधानचतुरजसैन्य. बाहुल्योक्तिः । तथा नोस्मान श्रित आश्रितोस्मदायत्त इत्यर्थः । इदमुक्तं - - - - -.. ........... - --. . . . . .--...- -.. १ ए सी ही गः : प्र. २ सी वन ।. ३ बी स्वर ई'. ४ ए सी डी'न । औष'. ५ वी णः । नी'. ६ ए सी डी हनानि.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy