________________
व्याश्रयमहाकाव्ये
[ मूलराज: ]
मातृष्वसृपितृष्वस्रोः । इत्यत्र "मातृपितुः खसुः" [१८] इति षः ॥ मातुःष्वसृपितुःष्वस्त्रा । इत्यत्र "अलुपि वा " [१९] इति वा चः ॥ पक्षे । मातुः स्वना । पितुः स्वना ॥
२७०
बिष्णान् । नदीष्णातॄन् । इत्यत्र “ दिनद्याः " [२०] इत्यादिना षः ॥ कौशल इति किम् । निवान । मुन्नदीखाः ॥
प्रतिष्णात । इत्यत्र “प्रतेः " [२१] इत्यादिना षः ॥ सूत्र इति किम् । प्रतिखाताः ॥
प्रतिष्णान । इत्यत्र "स्नानस्य नाम्न्नि” [२२] इति षः ॥ रथाश्वीत्कृतिविस्तारैर्वैष्टरा विष्टरं श्रियाम् ।
दधुर्वन र्पिविष्टार वृहतीगानविस्तरम् ॥ १०६ ॥
१०६. विष्टरस्य वृक्षस्येमे वैष्टरा रथाश्वीत्कृतिविस्तारैः कृत्वा वनर्षिभिः कर्तृभिर्विष्टार वृहत्याश्छन्दोभेदस्य यानि गानानि गीतयस्तेषां विस्तरं प्रथां दधुरधारयन् । किंभूतम् । श्रियां गाम्भीर्यमाधुर्यादिशोभानां विष्टरमासनं स्थानमित्यर्थः । वनर्षिच्छन्दोगानतुल्यानि चीत्कृतानि रथाञ्चक्रुरित्यर्थः ।।
वैष्टराः । विष्टरम् । विष्टारगृहती । इत्यत्र " वे स्वः” [२३] इति षः ॥ नानीत्येव । विस्तारैः । विस्तरम् ॥
अश्वकण्ठेषु मण्याल्योभिनिष्टानावलीनिभाः । शशंसुरभिनिस्ताना युधिष्ठिरगुणं नृपम् ॥ १०७ ॥
१०७. अश्वकण्ठेष्वभिनिष्टानावलीनिभा वर्तुलत्वेन विसर्गश्रेणीस
१ बी 'त्कृतनि. २ सी 'तीमान
डी तृपि २ ए सी डी 'तिलान ३ सी वा नबर्षि.
०