________________
[है० २.३.१७.] तृतीयः सर्गः।
२६९ श्वासितः । यतो वत्सलत्वादिनाविकान्ते मातु:ध्वसृपितुःष्वसारौ यया तया ॥
मातुःखना पितुःस्वस्रा मुन्नदीनाः सह बजाः ।
क्रीडानिष्णानदीष्णातॄनत्वरन्तेक्षितुं द्विपान् ॥ १०४ ॥ १०४. मातुःस्वस्रा पितुःखस्रोपलक्षणार्थत्वान्मातृपक्षेण पितृपक्षेण च सह व्रजा गोकुलस्था जना द्विपानीक्षितुमत्वरन्त ससंभ्रमं चेलुः । यतो मुद्धर्षः सैव पूरेणाप्लावकत्वानदी तत्र सान्ति के मुन्नदीनाः । कुतूहलपूराप्लाविता इत्यर्थः । यतः किंभूतान् । नदीष्णातॄन्कौशलानयां नायकान् । एतदपि कुत इत्याह । यतः क्रीडानिष्णान् जलकेलिकरणचतुरान् । गजो हि अलकेलिं कुर्वन्तोत्यद्भुतत्वाद्देश्याः स्युः ॥
स्वःसिन्धाविव निस्नानप्रतिस्नाताः समुच्छ्रयात् ।
प्रतिष्णातप्रतिष्णानन्यूता ध्वजपटा वभुः ॥ १०५॥ १०५. रथादिस्था ध्वजपटा बभुः । यतः प्रतिष्णातं क्षालनेन शुद्धं यत्प्रतिष्णानं सूत्रं वेन ब्यूता निर्मलसूत्रमयाः । उत्प्रेक्ष्यन्ते । समुच्छ्रयादौन्नत्याद्धेतोः स्वःसिन्धौ व्योमगङ्गायों निस्नानप्रतिस्माता इव निनानेन निश्चिवमानेन कृत्वा प्रतिस्नाता इव निर्मलीभूता इव । येपि प्रतिष्णातमतिव्याप्त्यादिदोषाभावेन शुद्धं यत्प्रतिष्णानं वेदादिसूत्र तेन व्यूताः पाठेनात्यन्तं वासिताशयाः स्वःसिन्धौ निश्चितं नावाश्च स्युस्ते समुच्छ्रयाँलोकमध्य औन्नौद्धजपटा इव भान्तीत्युक्तिः॥
१बी दीला स. १ए सी तुः स्वसा. २ सी जा दि . ३सीदृशाः स्युः ॥ . ४सीयां न सा. ५ए सी तिज्ञाता. ६ सी याः स्वासि ७बी या लोक. ८५ या ध्वज