________________
२६८
व्याश्रयमहाकाव्ये
[ मूलराजः ]
नामिनः । वपुषम् । सैन्येषु । सिपिचुः । असेविष्ट || अन्तस्थायाः । वार्षु । उनीषु । पुपूर्षवः ॥ कवर्गात् । दिक्षु । लिलिक्षन् ॥ शिङ्गान्तरेपि । सर्पिःषु । बहपि । अन्न “नाम्यन्तस्था” [१५] इत्यादिना चत्वम् ॥ शिग्रहर्णेनव सिद्धे नकारोपादानं नकारस्थानेनैवानुस्वारेण यथा स्यादित्येवमर्थम् । तेन मकारानुस्वारेण न स्यात् । पुंस्सु ॥ शिटा नकारेण चान्तर इति प्रत्येकं वाक्यपरिसमाप्तेरुभयव्यव धाने न स्यात् । निंस्से ||
२
अग्नितः पथि ज्योतिष्टोमायुष्टोमवेदिनः ।
अग्निष्टोमविदो वन्याः सैन्यमैक्षन्त तापसाः || १०२ ॥
१०२. वन्या वनवासिनस्तापसाः पथि सैन्यं कौतुकादैक्षन्त । किंभूताः । ज्योतिषो ज्योतिषे वा स्तोमो यागो ज्योतिष्टोम एवमायुष्टोम तेजोवृद्ध्यर्थमायुर्वृद्ध्यर्थं च माणौ यागभेदौ तद्वेदिनः । यद्वा । ज्योतिषां ज्ञानानां स्तोमः संतान स्तेनायुष्टोमवेदिनो जीवितसंतानज्ञास्तथामिष्टोमोभिस्तुतिप्रधानः प्रथमो यागस्तद्वेदिनः । एतेन ज्ञानिवोक्ता । तथा यागाग्निकारिकादिकारित्वेनाग्मिं स्तुवन्त्यग्निष्टुतः । एतेन क्रियानिछत्वोक्तिः ॥
"
अग्निष्टुतः । इत्यत्र “समासेनेः स्तुतः" [१६] इति चत्वम् ॥
I
ज्योतिष्टोम | आयुष्टोम । अग्निष्टोम । इत्यत्र “ज्योतिः " [१७] इत्यादिना षः ॥ मातृष्वसृपितृष्वस्रोर्वियुग्ग्राम्यार्भको रुदन् ।
अतिमातुःष्वसृपितुःष्वस्राश्वासि चमूस्त्रिया ॥ १०३ ॥
१०३. मातृष्वसृपितृष्वस्रोर्जननीभगिनीजनकभगिन्योर्वियुग्वियुकोत एव रुदन् प्राम्यार्भकञ्चमूखियश्वासि मधुरालापादिना
१ एबी डी षिवुः । म २ बी पुंसु । शि° ३ सी 'नत्र, ४ यास्वासि
•
•