SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २६८ व्याश्रयमहाकाव्ये [ मूलराजः ] नामिनः । वपुषम् । सैन्येषु । सिपिचुः । असेविष्ट || अन्तस्थायाः । वार्षु । उनीषु । पुपूर्षवः ॥ कवर्गात् । दिक्षु । लिलिक्षन् ॥ शिङ्गान्तरेपि । सर्पिःषु । बहपि । अन्न “नाम्यन्तस्था” [१५] इत्यादिना चत्वम् ॥ शिग्रहर्णेनव सिद्धे नकारोपादानं नकारस्थानेनैवानुस्वारेण यथा स्यादित्येवमर्थम् । तेन मकारानुस्वारेण न स्यात् । पुंस्सु ॥ शिटा नकारेण चान्तर इति प्रत्येकं वाक्यपरिसमाप्तेरुभयव्यव धाने न स्यात् । निंस्से || २ अग्नितः पथि ज्योतिष्टोमायुष्टोमवेदिनः । अग्निष्टोमविदो वन्याः सैन्यमैक्षन्त तापसाः || १०२ ॥ १०२. वन्या वनवासिनस्तापसाः पथि सैन्यं कौतुकादैक्षन्त । किंभूताः । ज्योतिषो ज्योतिषे वा स्तोमो यागो ज्योतिष्टोम एवमायुष्टोम तेजोवृद्ध्यर्थमायुर्वृद्ध्यर्थं च माणौ यागभेदौ तद्वेदिनः । यद्वा । ज्योतिषां ज्ञानानां स्तोमः संतान स्तेनायुष्टोमवेदिनो जीवितसंतानज्ञास्तथामिष्टोमोभिस्तुतिप्रधानः प्रथमो यागस्तद्वेदिनः । एतेन ज्ञानिवोक्ता । तथा यागाग्निकारिकादिकारित्वेनाग्मिं स्तुवन्त्यग्निष्टुतः । एतेन क्रियानिछत्वोक्तिः ॥ " अग्निष्टुतः । इत्यत्र “समासेनेः स्तुतः" [१६] इति चत्वम् ॥ I ज्योतिष्टोम | आयुष्टोम । अग्निष्टोम । इत्यत्र “ज्योतिः " [१७] इत्यादिना षः ॥ मातृष्वसृपितृष्वस्रोर्वियुग्ग्राम्यार्भको रुदन् । अतिमातुःष्वसृपितुःष्वस्राश्वासि चमूस्त्रिया ॥ १०३ ॥ १०३. मातृष्वसृपितृष्वस्रोर्जननीभगिनीजनकभगिन्योर्वियुग्वियुकोत एव रुदन् प्राम्यार्भकञ्चमूखियश्वासि मधुरालापादिना १ एबी डी षिवुः । म २ बी पुंसु । शि° ३ सी 'नत्र, ४ यास्वासि • •
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy