________________
२६७
[है.२.३.१४.] तृतीयः सर्गः।
दिक्षु प्रसारिसैन्येषु भारार्तवपुषं महीम् ।
सिषिचुर्मदपाथोभिः पुपूर्षव इव द्विपाः ॥ १० ॥ १००. दिक्षु प्रसारिसैन्येषु बलेषु प्रसरत्सु सत्सु भारातवपुषं प्राग्भारेणाक्रान्तदेहां सती महीं द्विपा मदपाथोभिः सिषिचुः । उत्प्रेक्ष्यन्ते पुपूर्षव इवें । ये हि पालयितुमिच्छवो दयालवः स्युस्ते भाराकान्तवपुषं जनं खेदापनयनायाम्भोभिः सिञ्चन्ति ॥
लिलिक्षभिव किं निस्से वहींष्युद्गीषु पुस्विति । स्थितः सर्पिःचिव कशावार्षिभः कथमप्यगात् ॥१०१॥ १०१. इभः कथमपि महता कष्टेनागाद्ययौ । यतः सर्पि:विव घृतेष्विव वशावाणु हस्तिनीमूत्रेषु स्थितीनुरागातिरेकेण तद्गन्धामोदलुव्यत्वादवस्थितः । केषु सत्सु । पुरसु हस्तिपकेषु । किंभूतेषु । उद्गीषूच्छलवाणीकेष्वपि । कथमित्याह । अहो गज लिलिक्षनिवात्तुमिच्छन्निव बौषि दर्भान् किं निस्से किमिति चुम्बसीति ॥
ज्योतिौन्तम् । अर्चिपारश्वधम् । इत्यत्र "नैकार्थक्रिये" [१२] इति पस्वाभावः ॥
ज्योतिष्कुगम् । बहिष्खननैः । सर्पिष्पाः । छदिष्फलैः । धनुष्करैः । धनुः खण्डम् । अरुप्पाणयः । धनुष्फलक । इत्यत्र "समासेसमतस्य" [३] इति षत्वम् ॥ मातुष्पुत्रम् । कस्कः । इत्यत्र "भावपुत्र" [१४] इत्यादिना रेफस्य षत्वं सत्वं च निपात्यते ॥
१ डी सिषिचुर्म. २ ए डी पुंस्त्विति । वी पुंस्विति ।।
१डी सिपिछः । २वी व पिपालयिषष इव। वे. ३ सी स्थितानु ४ बी कायेंक्रि.