SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ ख्याश्रयमहाकाव्ये [ भीमराजः यज्ञकृद्भिरक्तश्रपिते संवीय दुग्धहविषी इव वह्नौ । संजिही(रिपुचक्रजिघांसोतैर्यधायि वह आर्द्रमनाईम् ॥ ९९ ॥ _९९. श्रातः श्रायतो वा दुग्धहविषी स्वयमेव ते यज्ञकृद्भिः प्रायुज्येतां शृते एवं श्रपिते ने शृते अशते ते च ते अपिते चाशूतश्रपिते अपकपके दुग्धहविषी संवीय संवृत्य संमिश्येत्यर्थः । यथा यज्ञकृद्भिः सर्वस्वारयागादौ वह्नौ निधीयेते ती संजिहीर्प विनाशयितुमिच्छु यद्रिपुचक्रं तस्य जिघांसा हन्तुमिच्छा तयोः संबद्धैर्भीमभटैराई वृक्षाद्यनाद्रं च काष्ठशिलादि संवीय वहे न्यधायि सेतुबन्धाय निक्षिप्तम् ॥ तत्र कैश्चिदजिगांस्थत पाथः क्रान्त्व ऋक्षपतिफालतितासैः । बन्धकर्म वितितंसदनीकं क्रन्त्व ऋद्धभुजविक्रमकान्तैः॥१०॥ १००. कैश्चिन्महाभटैस्तत्र वहेजिगांस्यत गन्तुमिष्टम्। किं कृत्वा। पाथो वहाम्भः कान्त्वा । यत: किंभूतैः । ऋक्षपतेरिव जाम्बवस्येव फालस्योत्नुतेस्तितांसा विस्तारयितुमिच्छा येषां तैर्यथा जाम्बवोब्धिमुत्प्लुत्योललो तथा वहमुत्प्लवितुमिच्छुभिरित्यर्थः । तथा बन्धकर्म सेतुबन्धकर्म सेतुबन्धक्रियां वितितंसच्चिकीर्षदनीकं सैन्यं क्रन्त्वो. १ ए रसत. २ ए जिधास्य'. ३ बी तिस्फाल'. ४ डी तिसंस'. १ए सी पातश्रा. २५ ते जा. ३ ई "द्भिः प्रयु. ४ सी ते अते ते. ५ई न सुते असतेच. ६ ए अस ते. ७ ए सी मिश्रेत्य. ८ सी यज्ञ. ९एबी धीय ते. १० सीथा सजि०. ११ सी बद्धे भीम. १२ बी तैः । एष. १३.डी जाम्बुवतस्ये. १४ सी वतस्ये. १५ बी स्तिस्तांसा. सी "स्तितासा. १६ सी जाम्बूवतोधि' डी जाम्बुवतोधि. १७ बी सी डी 'मुन्मुवि. १८ बी सी डी धक्रि'. १९ बी कीर्षुद'.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy