________________
अष्टमः सर्गः।
६४५ प्यवशीनं गतम् । इह सेतुबन्धविषय ओज उत्साहस्तु नाभ्यवशी. नम् । व्यायामेन हि रोगजाड्ये प्रायोपयात ओजस्तु वर्धते ॥
श्यानमभ्यवपरं तरुजालं ग्रावजातमभिसंपरशीनम् । तद्वहान्तरपथैरभिसंश्यानं पयोधशृतद्गुग्धहविर्वत् ॥ ९८ ॥
९८. तद्वहान्तस्तस्य वहस्य मध्ये तरुजालमभ्यवैपरं श्यानमभ्य. वैश्यानं पतितं ताँ ग्रावजातं शिलौघोभिसंपरशीनमभिसंशीनमत एव पयोम्भोपथैरुन्मागैरभिसंश्यानं वहमध्यस्य तर्वादिभिर्व्याप्तत्वोत्तजलमितस्ततो गतमित्यर्थः । अर्धशतदुग्धहविर्वद्यार्धशृते स्वयमर्धपके दुग्धहविषी क्षीरघृते अपथैरभिसंश्यायेते उत्फणनेन थाल्या बहिर्गच्छतः ॥ प्रातिशीन्यम् । अत्र "प्रतेः" [ ९८ ] इति शीः ॥ अभिशीनम् अभिश्यानेन । अवशीनम् अवश्यानेभ्यः । अत्र "वाभ्यवा. भ्याम्" [९९] इति वा शीः ॥ केचित्तु समा व्यवधानेपीच्छन्ति । अभिसंशीनम अमिसंश्यानम् । तदा वाभ्यवाभ्यामिति तृतीया व्याख्येया ॥ समस्ताम्यामपीछन्त्यन्ये । अभ्यवंशीनम् अभ्यवश्यानम् ॥
शृतदुग्धहविर्वत् । इत्यत्र "श्रः शृतम्" [१०.] इत्यादिना भवेति निपात्यम् ॥
१सीह शेतु. २५ वश्यानं प. ३ वी वशानं प. ४ या जाना. ५ सी डी परिशी'. ६ डी 'शीतम. ७ए मत. ८बी मिशी'. ९ डीवाज'. १० बी नित. ११ बी मिते. १२ डी स्थाल्या व. १३ ए तिसैन्य. १४ डी शीतं अ. १५ ई अवश्यानेभ्यः. १६ ए नेभ्यः. १७ डी वाभ्या'. १८ सी च्छन्तोन्ये. १९ डी वश्या'.