________________
१२
व्याश्रयमहाकाव्ये
[मूलराजः]
न्यः पुष्पफलागुञ्चयनाय मदोन्मत्तहस्तिवत्सविलासं विहरमाणा: सत्योजना भान्ति यतो रम्भास्तम्भनिभोग्वः कदलीकाण्डतुल्यसक्ध्यस्तथा नागरलिपौ वक्राकारलकागे लिख्यते तद्वद्वके ध्रुवौ यासां ताः । रूपवत्य इत्यर्थः ॥
“औदन्ताः स्वराः" [१.१.४-४२.] इत्यादिभिः सूत्रैर्विधीयमानानी स्वरादि. संज्ञानां प्रयोजनम् "इवर्णादेरस्वे स्वरे यवरलम्" [१.२.२१.] इत्यादिविधिसूत्रेवेवेति तदुदाहरणदर्शननैवैता ज्ञापिता भविप्यन्तीति स्वरादिसंज्ञासूत्राण्यु. लज्य विधिसूत्रोदाहरणानि दर्शितवान् । तथा हि ।
धर्मागारम् । नयास्पदम् । नाम्नाणहिल । सदाश्लिष्टम् । अनुपतीष्यते । विधीहाभिः । श्रीद्धे । सपनीा । मधृत्तमम् । मृदृरुभिः । सभ्रूत्क्षेपम् । वधूढाभिः । भवृषभ । गम्तृतम् । इत्यत्र “समानानां तेन दीर्घः" [:] इति दीर्घः ॥ बहुवचनं व्याप्त्यर्थम् । तेनोत्तरसूत्रेणं लक्तोरपि ऋति इस्वो भवति । लकारः। मातृलतम् । अन्यथा “ऋस्तयोः" [५] इति परत्वाद् ऋरेव स्यात् ॥
महऋषि । नृमर्तृऋषभाः । मातृमृतम् । शक्ललतम् । इत्यत्र "ऋति हूस्वो वा" [२] इति वा ह्रस्वः ॥ पक्षे । महर्षयः । उमाभवृषभ । होट्तम् । गम्लतम् ॥ कश्चित्तु स्वित्वाभावपक्षे प्रकृतिभावमपीच्छति । तन्मते महाऋषीन् ।
ऋता । कृकारः ॥ लता । पल्लुतम् । इत्यत्र "लत रल्ल अलभ्यां वा" [३] इति लुतो वा एल आदेशौ ॥ पक्षे । ऋता सह पूर्वेण इस उत्तरेण
कारखा । क्लरकारः । कृकारः ॥ लता च सह दीर्घत्वं इस्वत्वं च । गम्लतम् । शक्कटतम् ॥ ऋता । पिवृषि ॥ लता । पोख्नुतम् । इत्यत्र "ऋतो वा तौ च" [५] इति
१सी माणस. २ पफ दक्रौ भ्रु. ३ सी डी नां प्र. ४ सीडी हिल।. ५५ पफ षभः । ग. ६ एफ नामिति । ब. ७ एफ ण कलतो'. ८ एफ 'योरिप. ९ पफ °षमः । मा. १० एफ त्र ह.११ एफ षभ: । हो .१२ बी हस्वाभा'. १३ सी देशप. डी देशः । ५.१४ सी डी त्र ऋस्त.