________________
[३०] १.२.६. ]
प्रथमः सर्गः ।
१३
1
ऋत रृल्लू आदेशौ ॥ पक्षे । ऋति । भर्तृषभ । भर्तृऋषभाः ॥ छति । होतृतम् । मातृलतम् ॥ तौ च वा । पितृण । पिल्लुतम् । पक्षे यथाप्राप्तम् ॥
कृकारः । होतृतम् । इत्यत्र " ऋस्तयो: " [५] इति लऋतोः स्थाने
यथासंख्यमृता लता च सह ऋकारः ॥
मत्तेभ । दृष्ट्वेव । मण्डितोद्यानेषु । निभोरवः । सर्वर्तु । महर्षयः । अत्रल्कार ।
I
इत्यत्र “अवर्णस्य’” [ ६ ] इत्यादिना एदादेयः ॥ अकारस्य ईत्-ऋत्-लुनिमित्तानं आकारस्य ईत्-उत् ऊर्ते - ऋत् - ऌत्-लु निमित्तकानि चोदाहरणानि स्वयं ज्ञेयानि । एवमन्यत्राप्यदर्शितोदाहरणानि स्वयं ज्ञेयानि ॥
-
ननु “लत रृल्लु ऋलभ्यां वा" [३] इत्यादिसूत्रापेक्षया "ऋलति ह्रस्वो वा" [२] इति सूत्रस्य "ऋतो वा तौ च" [४] इत्यस्यापेक्षयो “ऌत दृल्लु ऋलृभ्यां वा” [३] इत्यस्य च प्राथम्यादेतदुदाहरणगर्भाणां दशमाटमनवमश्लोकानां पञ्चमश्लोकानन्तरमुपभ्यासः कर्तुमुचितस्तदनु "ऋतो वा तौ च" [४] इत्युदाहरणगर्भयोः षष्ठसप्तमश्लोकयोः । एवं हि सूत्रक्रमोऽनुसृतः स्यात् । सत्यम् । लाघवार्थम् । एवं युपन्यासे क्रमप्राप्तं भर्तृषभेत्येतद् ऋति "समानानां तेन दीर्घः” [ १ ] इति दीर्घोदाहरणम् " ऋतो वा तौ च" [४] इत्यस्य विकल्पोदाहरणं च युगपदर्शितं स्यात्तथा महर्षय इत्येतद् “ऋलुति हस्वो वा " [ २ ] इत्यस्य विकल्पोदाहरणम् “अवर्णस्येवर्णादि" [ ६ ] इत्यंश्रावर्णग्रहणे - नाप्तस्य आत ऋति परे अकार्योदाहरणं च युगपदर्शितं स्यादिति सर्वमुपपन्नम्। एवमन्यत्रापि व्युत्क्रमोपन्यासकारणानि यथायर्थं सुधिया स्वयमभ्यूयानि ॥ इहणण कम्बलार्णे वत्सराण दशार्णकम् ।
वसनार्ण वत्सतराणं प्राण वो न कस्य चित् ॥ १२ ॥
इह पुरे ऋणस्यावयवतया ऋणमृणार्ण कलान्तरं कम्बलस्य
१२.
१ डी वास्ति न.
१ एफ् तृऋत. २ सी 'दयश्च । ३ सी डी नि चो ं. ४ एफ 'त्-ऋत्-ऋ ६ बी सी डी दीघों.
एबी यत्र व.
५ सी डी एफू ' या "ऋत. ८ बी सी डी थं स्वधि.