________________
व्याश्रयमहाकाव्ये
ક્રૂર
[ भामराजः ]
यः कूलंक पत्वेन मकरैर्मत्स्यैः कर्तृभिस्तटान्यववेष्टव्यापयामास । अथैवं
1
सति यो भीष्मत्वाद्भयेन कर्त्रा कं नरं नाविवेष्टत् ॥ योम्बुधिनुं जलदानच चेष्टत्स्वर्वधूः सुरसरित्र्वचिचेष्टत् । न त्ववाजगणदत्र जनोयं कण्ठभूषणमजीगणदुर्व्याः ॥ ७६ ॥
७६. यो वहोम्बुधिर्नु जलदानेचचेष्टज्जलग्रहणाय व्यापारितवान । तथा यो निर्मळ जलत्वेन सुरसरिनु व्योमगङ्गेव स्वर्वधूर्देवीरचिचेष्टज्जलक्रीडार्थं व्यापारयत् । अत एवात्र पृथ्व्यां यं वहं जनो न त्ववाजगणदल्पीयानिष्फलश्चायमिति नैवावज्ञातवान् । किं तु यं जन उर्व्याः पृथ्वीरमण्याः कण्ठभूषणं मैवेयकमेतदाकारत्वाद्जीगण
ज्ज्ञातवान् ॥
असस्मरत् । अददरत् । उदतत्वरत् । अपप्रथत् । अमम्रदत् । अतस्तरत् । भपस्पशत् । अन “स्मृदृत्वर" [ ६५ ] इत्यादिना पूर्वस्यात् ॥
अववेष्टत् आविवेष्टत् । अचचेष्टत् । अचिचेष्टत् । इत्यत्र " वा वेष्टवेष्टः " [ ६६ ] इति वात् ॥
अजीगणत् । अवाजगणत् । इत्यत्र ““ईच्च गणः " [ ६७ ] इति - ईदच्च ॥ आदुरानृधुरथानशिरे चान जुराञ्छुरभितोपि यदापः । बाश्छलेन गिरिराद्विमिहानाञ्छेति येन च बभूव वितर्कः ||७७ ||
७७. येन वहेन हेतुना वितर्कोर्थान्नृणां बभूव च । कथमित्याह । यद्यस्माद्धेतोरापोभितः समन्तादूर्ध्वं तिर्यग्दिक्षु चानृधुर्ववृधिरे । अथ वृद्ध्यनन्तरमभित आनशिरे व्यापुस्तथाभित आनशुश्च क्षयामासुराद्रचक्रुश्चेत्यर्थः । चो भिन्नक्रमे । आन्छुरपि दीर्घीबभूवुश्च । औपिः समु१ बी 'विचेष्ट'. २ए नववेष्ट. ३ ए 'रविचे'. ५. ६ डी । उ. ७ ई "द भवि १० ए बी ईच गं. ११ बी सी डी 'सुबादी'. त्रि. १३ ए सी अपि स .
I
श
४ सी डी 'न्निफल. ८ बी अचचेष्ट. ९ डी
१२ ए वो.