________________
६३१
[ है० ४.१.६४.] अष्टमः सर्गः। सापेक्षवप्यत्र समासो नित्यंसापेक्षत्वात् । तथा यदलं केतुभिर्ध्वजैः कर्तृभिर्गगनमोर्गुनवद्वंहीयस्त्वनाच्छादयत्तद्वलमने स्वस्याग्रतोचीकरत् । शवभिषणनायासंख्यं सैन्यमग्रे कृत्वा चचालेत्यर्थः ॥ सुष्वापयिषु । इत्यत्र "स्वपो णावुः" [ ६२] इति पूर्वस्योत् ॥
अचीकरत् । इत्यत्र “असमान" [ ६३ ] इत्यादिना पूर्वस्य सनीव कार्यम्॥ असमानलोप इति किम् । अचकथत् ॥
अचीकरत् । इत्यत्र "लघोर" [ ६४ ] इत्यादिना दीर्घः ॥ अस्वरादेरिति किम् । औणुनवत् ॥ तंस सिन्धुवहमाप महीं योतस्तरक्षितिभृतोददरच्च । नोत्तितीर्घमुदतत्वरदब्धि द्रागसमरदपारपयोभिः ॥७४ ॥
७४. स भीमस्तं सिन्धुवहं पञ्चनदाख्यं वहनमाप प्राप यो वहो महीमपारपयोभिरपर्यन्तजलैः कृत्वातस्तरप्लावितवाक्षितिभृतोद्रीनददरच जलाघातैय॑दारयच्च । अत एव द्रागब्धिमसस्मरत्स्मरयामासाथांदब्धि दृष्टपूर्विणो लोकान् । अत एव चोत्तितीर्घमुत्तरीतुमिच्छं नरं नोदतत्वरद्दुस्तरत्वाशङ्कया नोत्सुकमकार्षीत् ॥
द्यामपस्पशदपप्रथदम्भोमम्रदत्तटतरूंश्च तरङ्गैः । यस्तटानि मकरैरववेष्टदौविवेष्टदथ कं न भयेन ॥ ७५ ॥
७५. यो वहस्तरङ्गैः कर्तृभिर्या व्योमापस्पशस्पर्शितवान् । तथाम्भोपप्रथब्यस्तारयत् । तथा तटतरूनमम्रदयोन्मूलयामास च । तथा
१ए 'दाधिवे.' १सी यशापे'. २ डी वदही. बीई वदंडी'. ३ सी संख्यसै'. ४ सी कायें ॥ अ. ५ सी दाख्यब. ६ सी ददार. सी डी ई रित्मार'. ८ डी तिरीर्षु.