________________
[ है , ४.१.६८. अष्टमः सर्गः ।
६३३ बयार्थो भिन्नक्रमे । अत एवाभित आदुरिव सामस्त्येन भुक्ता इव । ये हि यथाकामं भुक्ताः स्युस्त ह्यङ्गन वर्धन्ते । ततः स्थौल्यादिशो व्याप्नुवन्ति स्निग्धाङ्गत्वचा म्रक्षिता इव च स्युर्दी/भवन्ति चेति । अतश्च वाश्छलेनैवं प्रवृद्धव्यापकदीर्घाभूतजलव्याजेनेह सिन्धुदेशे किं गिरिराडिमालय आनाञ्छ दीघीवभूवेति ॥ किं बभूव इह चन्द्रमसा सुप्वाप किं हरिरिहेह बुभूवे । किं श्रिया भृगुसुतः किममुं विव्याध चेति जनता यमनूचे ॥७८॥
७८. यं वहमनु लक्ष्यीकृत्य जनतोचे । कथमित्याह । चन्द्रमसा किमिह वह बभूव उत्पन्नम् । तथा हरिविष्णुः किमिह व सुष्वाप तथेह वहे किं श्रियां बुभूवे तथा भृगुसुतः परशुरामः किममुं वहं विव्याध च शरेणाताडयञ्चेति । समुद्रे हि किल चन्द्रश्रियावुत्पन्ने हरिश्च सुष्वाप रामश्च समुद्रपर्यन्तायां भूमौ विप्रेभ्यो दत्तायां स्वावासभृम्यर्थमब्धि शरेणानाडयदिति प्रसिद्धिः । अयं वहो महाप्रमाणत्वनाधितुल्य इति जनतात्रैवमाशङ्कतेत्यर्थः ।। वम विव्ययिथ जिज्यिथ सीमां किं नु विव्यचिथ वारिधिरेव । को भ्रमादिदमुवाद न यसिन्विव्यथे च हृदि को न तितीर्घः
॥७९॥ ७९. भ्रमात्समुद्रभ्रान्तेर्यस्मिन्वह विषय इदं को नोवाद नावदेत् । किमित्याह । वम विव्ययिथातिदीर्घत्वेनाच्छादितवान्रुद्धवानित्यर्थः । तथातिविस्तीर्णत्वात्सीमामियत्प्रमाणोयमिति मर्यादां जिज्यिथ तत्य१ सी बुभुवे. २ सी ज्यिव सी. १ सी डी ङ्गत्वाच्चाम्र. २५ स्युद्दीं. ३ बी वाछले'. ही वा स्थले'. ४ सी हे कं श्रि. ५ए सी या बभू. ६ सी डी पशुंरा . .ए मा किम सीमः केम. ८ सी को नावा'. ९बी दत । कि.