________________
व्याश्रयमहाकाव्ये
[ भीमराजः
क्याप्रमाण इत्यर्थः । अतोनु इति वितर्के । संभावयेहं त्वं वारिधिरेवं तरिक विव्यचिथ वहोहं न तु वारिधिरिति व्याज किमिति चकर्थ । तथा तितीर्घस्तरीतुमिच्छुः को हृदि न विव्यथे कर्थमयं तरिष्यत इति चित्ते सर्वोपि तितीर्घः पीडित इत्यर्थः ।।
आदुः । अत्र “अस्यादे' [ ६८ ] इत्यादिना पूर्वस्यात् ॥ भानधुः । आनशिरे । आनझुः । अत्र "अनातः" [६९] इत्यादिना-आ बश्शाम्तः ॥ अनात इति किम् । आन्छुः । कश्चिदत्रापीच्छति । भानाम्छ॥
बभूव । बभूवे । सुष्वाप । इत्यत्र "भूस्वपोरदुतौ” [ ७० ] इत्यदुतौ ॥ पितु कर्तर्येव भुवोकारमिच्छन्ति न भावकर्मणोः । तेनं बुभूवे श्रिया ॥
जिज्यिथ । विव्ययिथ । विव्याध । विग्यचिथ । विव्यथे । अत्र "ज्याव्ये" [1] इत्यादिनी-इः ॥ किं वियाज किमुवाश तरङ्गैर्यामुवाच नु च यः स्वमगाधम् । ऊयुरभ्रपटली मिहिकास्ता यत्र याः परिववौ पवमानः ॥ ८० ॥
८०. यो वहो द्यामाकाशं तरङ्गैः कृत्वा किं न्वियाज । किं न्विति वितकें । तरङ्गाणामूर्ध्वगामित्वेनोक्षिप्यमाणार्या जलितुल्यत्वाकिमानर्च । किं किं वा तरङ्गैामुवाश तरङ्गाणां द्योभिमुखोच्छलितत्वात्साभिलापोरिक्षप्तभ्रूतुल्यत्वाचाभिललाष । नु च किं वा तर
१ सी लीमि.
१५ नु वि°, २ सी डी ई वा. ३ ए बी वारधि'. ४ सी डी 'व च त. ५ सी मि च. ६ सी डी यमियं. ७६ प्यते चि. ८ बी सी ही मानश्चा. ९ सी डी भूवे । शुष्वा . १० ए न वुभू. ११ बी सी 'ना-६॥