________________
[ है०
अष्टमः सर्गः ।
द्वैद्य स्वमात्मानमगाधमतलस्पर्शमुवाच । तरङ्गाणां योसमीपगतत्वात्सशब्दत्वाच्च तैद्यरप्रे स्वमगाधं किमुवाचेत्यर्थः । तथा यत्र वहे ता मिहिका नीहारा अभ्रपटलीं धूमरीमूयुः संतेनुर्या मिहिकाः पवमानो वायुः परित्रवौ मेलितवान् ॥
२
3
न ह्युवाय ववतुर्न ने चोवुः कोपि कावपि च केपि च यद्धि । वेधसा तदुपवाय परिज्यायाभ्यदर्शि वसनं नु य उर्व्याः ॥ ८१ ॥
८१. यसनं हि स्फुटं न हि नैव कोपि तन्तुवायादिरुवायें
५
व्युतवान् कावपि च न ववतुः केपि च न चोवुरुर्या भूरमण्याः संबन्धि तद्वसनं नु वस्त्रमिव यो वहो वेधसाभ्यदर्शि ज्ञापितमर्थान्नृणां यद्वोर्व्या अभ्यदेशि दर्शितं दत्तमित्यर्थः । किं कृत्वा परिज्याय स्वस्य हानिं कृत्वा कष्टं कृत्वेत्यर्थः । तयोपवार्य व्युत्य ॥
० ४.१.७६. ]
इयाज । उवाय । उवाश । उवाच । इत्यत्र "यजादि" [ ७२ ] इत्यादिना पूर्वस्य सस्वरान्तस्था वृत् ॥
६३५
ऊयुः
[: । अत्र "न वयोय्” [ ७३] इति वयेर्यो वृश्च ॥
परिवेवी । इत्यत्र "वेरयः " [ ७४ ] इति वृक्ष | अब इति किम् ।
उवाय ॥
बबतुः ऊवुः । अत्र “अविति वें" [ ७५ ] इति वा वृत्र ॥ अब इत्येव ।
ऊयुः ॥
परिज्याय । उपवाय । इत्यत्र “ज्यश्व बपि" [ ७६ ] इतिय्वृध ॥
१ ए न बोवु:.
१डी ५ बी पि न. ६ बी 'श्रीनृणां स्मृतः ॥ ऊँ. १० ए बय.
मा. २ सी मिहका.
३ ई 'महि". ४ ई व ब्यूत.
.
७ए दशि द. ८ ई °य व्यूत्य ॥ ९ सी डी ११ सी बनौ । ६. १२ सीवा .