________________
७६०
व्याश्रयमहाकाव्ये
[कर्णराजः] क्शाता न हि प्राजितुमप्यनिष्टख्यातारमों ब्रह्म स किं नु चक्शे । ब्रह्मा न चख्शे मुरनिन्न चख्ये न चाचचौ च यथेन्दुमौलिः
॥११॥ ११. स कर्ण उपशान्तत्वादनिष्टख्यातारमप्यप्रियवक्तारमपि नरं प्राजितुं निराकतुं न हि नैव क्शाता वक्ता किं तु ब्रह्म परमध्येयमोमोकारं तथा चक्श उच्चारितवान् यथा ब्रह्मा न चशे यथा मुरजिद्विष्णुर्न चख्ये यथेन्दुमौलिश्च हरश्च नाचचक्षे ।
पर्यभूत् । व्यवोचत् । इत्यत्र "अस्ति" [१] इत्यादिना भूवचौ ॥ अशि. तीति किम् । अस्ति । मुवाणः ।।
विवाय । इत्यत्र "अर्घन्' [२] इत्यादिना वीः ॥अघक्यबलचीति किम् । समाजे । समज्याम् । समजे । अजानाम् ॥
प्रेवेता प्राजिता । प्रोवयण्यम् प्राजन । इत्यत्र "त्रने वा" [३] इति वा वीः॥ अन्ये स्वने प्रत्यये यकाररहिते व्यञ्जनादौ चाविशेषेण विकल्पमिच्छन्ति । प्रवेता प्राजिता । प्रवेतुम् प्राजितुम् ॥ क्शाता । ख्यातारम् । अत्र "चक्षो वाचि" [४] इत्यादिना क्शाङ्गख्यागौ।
क्शे । चख्शे । चख्ये । अत्र “न वा" [५] इत्यादिना वा क्शाङ्ख्याङ्गौ ॥ पक्षे । भाचचक्षे ॥ चल्शे । अत्र "शिव्याद्यस्य द्वितीयो वा" [१.३.५९] इति कस्य खः ।
१ ए बी स्शे सुर. २ बी चक्ष्ये च. ३ ए क्षेष यो. १ए मो मोकार त . सी मो आकारं. २ सी शेन चस्शे मु. डी स्शे मु. ३ पयासुर . ४बी चल्शे य. ५५ चौ ॥ प्रशि. ६ ए °स्ति । धुवा. ७ सी डी गः ॥ म्यवा. ८ ए षड् ई. ९५ बी ई क्यवल'. १० ए ज्या। समनो । . ११ए प्रचेता. १२ ए प्रायवण्यम् प्रोज. १३ बी दौ पावि. १४९ ता । स्योता. १५ बी चक्शौ । च. डी चक्षे । च. १६५ पसे।