________________
[है. ३.४.७.] सप्तमः सर्गः।
भजुगुप्सत । भतितिक्षत । इत्यत्र "गुप्तिजः" [५] इस्यादिना सन् ॥ विचिकित्सुः । अचिकिरस्ये । अत्र "कितः" [६] इत्यादिना सन् ॥ शीशांसति । दीदासमानाम् । मीमांसमानाम् । बीभत्समानाम् । अत्र "शान्दान्" [७] इत्यादिना सन् दीर्घ चैषां द्विवंचने सति पूर्वेकारस्य ॥
महीयमाना नारीपु कण्डूयन्ती मुधा श्रवः ।
लालस्यमाना तमनु दोर्मूलं काप्यदर्शयत् ।। ८२ ॥ ८२. कापि कामिनी तं दुर्लभमनुलक्ष्यीकृत्य मुधा निरर्थकं श्रवः कर्ण कण्डूयन्ती सती दोर्मूलं कक्षाधस्तनप्रदेशं संक्षोभना(णा?)) दुर्लभमेवादर्शयत् । कीटक् । लालस्यमानात्यर्थ सविलासा तथा नारीषु मध्ये महीयमाना सौन्दर्योत्कर्षेण पूजाहा॥
भृशं पुनः पुनः कापि लसन्ती भृशमैक्षत ।
भृशं चकासतं जाजाग्रीयमाणमरा नृपम् ॥ ८३ ॥ ८३. कापि कामिनी भृशं चकासंतं शोभमानं नृपं दुर्लभं भृशमैक्षत । कीहक्सती । जाजाग्रीयमाणस्मरात्यर्थमभीक्ष्णं वा जागरू. ककामात एव भृशमत्यर्थ लसन्ती विलसन्ती दुर्लभक्षोभना(णा?)य गमनादिविशेष कुर्वतीत्यर्थः । तथा पुनः पुनर्लसन्ती च ॥
काचिदंसात्पतहादरियमाणोदरांशुकम् ।
नावाव्यताटाव्यमानारार्यमाणैस्तदार्दिता ॥ ८४ ॥ ८४. तदा प्रवेशकाले काचिदादरियमाणोदरौतिकृशोदरी कामिन्यसात्स्कन्धात्पतदंशुकं नावाव्यत भृशमभीक्ष्णं वा नारक्षत् । कीहक्सवी।
१बी सी डीई शास्त'. २ सी डी त तं शो'. ३ सी डी जागुरू. ४६ °ले दाद'. ५सी डीरा इति.