SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ व्याश्रवमहाकाव्ये [ मूलराजः] य: प्रभाच्छेदः प्रतापोच्छेदस्तत्र मैत्रावरुणनिष्ठुरा उर्वश्यां मित्रावरुणाभ्यां जातत्वान्मित्रावरुणयोरयमपत्यत्वेन मैत्रावरुणो वशिष्ठस्तद्वनिष्टुगः प्रचण्डाः। वशिष्ठो पर्बुदाश्रमस्थो विश्वामित्रेण राज्ञार्बुदागतेनापहृताया नन्दिनीधेनोः प्रत्याहरणाय महायागं कृत्वामिकुण्डे चतुहस्तं चतुर्व कोपावेशात् हुमित्युचारयन्तं तेजस्विनं महाभटं निष्पादितवान् । स जित्वा कौशिकं जन्ये धेनुं प्रत्याहरन्मुनेः । प्रीत्युन्मुखात् प्रमाराख्यां प्राप प्राज्यैर्वरैः सह । इति । यथा वैसिष्ठेन महाज्ञानक्रियांबलेन विश्वामित्रस्य माहात्म्यमपहृतमेवं विश्वोपद्रवकारिणां दैत्यादीनां दर्पमपहरन्त इत्यर्थः । यद्वा । षट् कर्माणि देवपूजागुरूपास्तिखाध्यायसंयमतपोदानरूपाणि प्रतिदिनकृत्यानि येषां ते षटुर्माणः परमश्रावका अत्र सन्ति । किंभूता वाक्पूतास्तथा तत्वयानेकविधत्वेन प्रसिद्धया विद्यया श्रुतज्ञानेनै मतिशानेन वा ककुप्सु श्रुता अत एव विश्वे समस्ता येमित्रा रागद्वेपाद्यन्तरङ्गशत्रवस्त एव विश्वामित्रस्वत्यभाच्छेदे मैत्रावरुणनिष्ठुराः ॥ वाक्पूताः । प्रभाच्छेदे । षट्कर्माणः । तत्तत् । ककुपश्रुताः। अमिन । इत्यत्र "अघोवे" [५०] इत्यादिना प्रयमः ॥ मघोष इति किम् । विद्या ॥ अशिट इति किम् । निहुराः ॥ अवाक् सुवाग सहद् निस्तृट् सलुप् निर्लन् विमुत्समुद् । देहभागमरैः सध्यङ् भवत्यत्राद्भुतास्पदे ॥ १०९ ॥ १०९. अत्र पुरेवाक् जडजिह्वत्वेन कुत्सितवाग् मूकत्वेन वामहितो १वी वसि. २. सीडी त्रेणाई'. ३ सीसीएफ वशिष्ठे'. ४ एफ न बा.५ सीडी मित्रास्त. ६ एफचाः ।.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy