________________
है..४.२.४.]
नवमः सर्गः।
पार्थदूतो युधिष्ठिरसंदेशहारको बभूव तं नु दामोदरं विष्णुमिवान्वभूकम्ज्ञातवन्तः । युधिष्ठिरेण हि युद्धात्पूर्व पञ्चप्रामीप्राप्त्या संधानाय कौरवाणां पार्श्वे विष्णुर्दूतः प्रेषित आसीदिति भारतम् । तथा संशयमयं विष्णुः स्यान्न वेति संदेहं न जघ्नुर्नापजहुर्विष्णुविषयः संशयोतिनैकट्येप्येषां न व्यपगत इत्यर्थः ॥
न यच्चख्नुर्न यजक्षुर्न यद् प्रन्ति स किं चन ।
नारितामगमन्नेते तेन जज्ञे ममेति धीः ॥ २७॥ २७. यद्यस्माद्धेतोरेते सैनिकाः किं चन लताद्यपि न चख्नुोंत्पाटितवन्तस्तथा यद्यस्मादेते किं चन तृणाद्यपि न जक्षु भक्षयंस्तथा यद्यस्मादेते किं चन मृगाद्यपि न नन्ति स्म तेन हेतुनैतेरितां शत्रुतां नागमन्नित्येवंविधा धीमम जज्ञे बभूव ॥
अन्वभूवन् । इत्यत्र "भुवो वः" [ ४३ ] इत्यादिनोपान्त्यस्य-अत् ॥ किति । जग्मुः । जनुः । जज्ञे । चख्नुः । जक्षुः ॥ हिति । प्रन्ति । हत्यत्र "गमहन" [ ४४ ] इत्यादिनोपान्त्यस्य लुक् ॥ अनडीति किम् । अगमैन् ।
अनिन्दिताध्वस्तबलोग्लुंचत्कलचुरिर्मदम् । नेत्रोदक्तभुवा भूपाश्चितः मावेशयच तम् ॥२८॥ २८. कलचुरिश्चेदीशः । कलचुरिहि चेदिदेशः । इति द्वास्थोक्यो मदं हर्षमग्लुचपाप । कीदृशोनिन्दितमकुत्सितमध्वस्तं चानिराक १५ 'ग्लुश्चक्कल'. २ सी डी रिर्मुद'. १ए वास्वभू. २५ विष्णुदूतः. ३ ए ति पुराणम्. ४ ए त नानाप'. ५ बी ष्णुर्विष. ६सी त्यर्थ ॥. ७ ए चखुनोत्पादित'. ८ ए 'तुनेते'. डी तुनारि . ९ बी धीर्बुद्धिर्म'. १० ए सी. डीमत् ॥ ११ री देशेश:. १२ सी टी क्त्या मुदं. १३ ए मापः ।