SearchBrowseAboutContactDonate
Page Preview
Page 707
Loading...
Download File
Download File
Page Text
________________ ६७८ व्याश्रयमहाकाव्ये [भीमराजः] बलं भीमसैन्यं येन । यद्वा भीमचमूलेशेनानिन्दितमविध्वस्तं च वलं यस्य सः । तथा कलचुरिभूपाश्चितो नृपः पूजितः स्वसेवकैर्नृपैरापूरितसभः सन्नित्यर्थः । नेत्राभ्यामुदक्तोर्वीकृता या भ्रूस्तया भ्रूसंज्ञया कृत्वा द्वास्थेन का तं दूतं प्रावेशयच्च ॥ ध्वस्त । अग्लुचत् । इत्यत्र “नो व्यञ्जनस्य" [ ५५ ] इत्यादिना नस्य लुए ॥ अनुदित इति किम् । अनिन्दित ॥ नेत्रोदक्त । अत्र "अशोनायाम्" [४६ ] इति नस्य लुक् ॥ अनायामिति किम् । नृ(भू)पाञ्चितः ॥ तेनाविकैपितेनाविलगितः स्वनिषीदता । नाभाजि विनयो नाभञ्ज्यवष्टम्भः सजन्यशः ॥२९॥ २९. तेन दूतेन विनयः प्रणामाधुचितप्रतिपत्तिर्नाभाजि न भग्नः । कीही तेन । अविकैपितेन संक्षोभोत्थस्तम्भादिविकाररहितेन । तथाविलगिते रोगादिनानुपतप्तैः स्वैरात्मीयैर्भटैः सह निषीदता चेदिसभा. यामुपविशता । तथा तेन यश: सजन्बननवष्टम्भ और्जित्यं नाभजि। तावानेव विनयः कृतो यावता स्वावष्टम्भो न भ्रष्ट इत्यर्थः ।। दर्शन्क्रमुककर्पूरं सोथ रागी रजन्सदः । रजकक्षालितक्षौमचोक्षदैन्तांशुरब्रवीत् ।। ३०॥ ३०. अथ स दूतोब्रवीत् । कीडक्सन् । रागी शृङ्गार्यत एव १ सी डी कम्पिते. २एशनकमु. ३ सी डी दन्ताशु. १ए स्वसैव. २ सी तोदी. डी क्तोद्वीकृ. ३ बी तंप्र . ४ बी सी ती 'शा सतावि'. ५ सी कम्पते. टी कम्पिते. ६ ए गितौ रो". • एभम्यैः स. ८ ए व भौ.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy